________________
११५८
वृद्धहारीतस्मृतिः। गुरुतल्पगमुद्दिष्टं पूर्णमर्थं समाचरेत् । नामतो ब्रह्मचारी तु पूर्णमेवाऽऽचरेद् व्रतम् ॥३१६ यतेस्तु मरणाच्छुद्धिः शिश्नः स्यात् कृन्तनेन वा। तयोस्तु रेतः स्खलने कृच्छ्रे चान्द्रायणं चरेत् ।।३२० जप्त्वा सहस्रं गायत्र्या गृहस्सः शुद्धिमाप्नुयात् । द्विसहस्र वनस्वस्तु जपेद्रेतो निपातने ॥३२१ तत्रापि कामतस्तेषां द्विगुणत्रिगुणादिकम् । परिवाजनकामस्तु नयनोत्पाटनं तथा ॥३२२ एवं समाचरेद्रीमान् प्रायश्चित्त मतन्द्रितः । प्रायश्चित्त मकुर्वाणः पापेषु निरतः सदा ।।३२३ कल्पायुतशतं गत्वा नरकं प्रतिपद्यते । धृत्वा गोचर्ममात्रन्तु सममेकं निरन्तरम् ।।३२४ पञ्चगव्यं पिबन् गोघ्नो गुरुगामी विशुध्यति । गोमूत्रेणैव च स्नात्वा पीत्वा चाऽऽचम्य वारिभिः ।।३२५ विष्णोः सहस्रनामानि जपेन्नित्यं समाहितः । शयीत गोबजे रात्रौ गवां हित मनुस्मरन् ।।३२६ व्याघ्रादिभिर्गृहीतां गां पङ्क निपतितां तथा । स चरेदथवा प्राणान् तदर्थं वै परित्यजेत् ।।३२७ तेनैव हि विशुद्धः स्यादसम्पूर्णव्रतोऽपि वा । व्रतान्ते गोप्रदो भूत्वा ततः शुद्धिमवाप्नुयात् ।।३२८ गोस्वामिने च गां दत्वा पश्चादेवं व्रतं चरेत् । दद्यात् त्रिरात्रमुपोष्य वृषमेकच गा दश ।।३२६