Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
११६४
वृद्धहारीतस्मृतिः। चाण्डालपतितादीनां गृहेष्वन्नमपि द्विजः । भुक्ताऽब्दमाचरेत् कृच्छ्रे चान्द्रायणमकामतः ॥३८२ चण्डालवाटिकायान्तु सुप्त्वा भुक्ताऽप्यकामतः । चरेत्सान्तपनं कृच्छू चान्द्रायणमथाऽपि वा ।।३८३ चण्डालवाटिकायान्तु मृतस्याब्दं विशोधनम् । स्नापनं पञ्चगव्यश्च पावमान्य शुभैजलैः ।।३८४ शूद्रानं सूतिकानं वा शुना स्पृष्टश्च कामतः । भुक्वा चान्द्रायणं कृच्छू पराकं वा समाचरेत् ॥३८५ जलं पीत्वा तयोविप्रः पञ्चगव्यं पिबेद् द्वयहम् । चण्डालः पतितो वाऽपि यस्मिन् गेहे समा(विशेताचरेत । त्यक्त्वा मृण्मयभाण्डानि गोभिः संक्रामयेत् त्र्यम् ॥३८६ मासादूचं दशाहन्तु द्विमासं पक्षमेव तु। षण्मासात्तु तथा मासं गवां वृन्दं निवेशयेत् ॥३८७ ऊर्ध्वन्तु दहनं प्रोक्तं लाङ्गुलेन च खातनम् । ब्रह्मकूर्च तथा कृच्छ् चान्द्रायणमथापि वा ।।३८८ अतिकृच्छ् पराकञ्च व्यब्द वाऽपि समाचरेत् । षडब्दमूवं षण्मासात्प्रायश्चित्तं समाचरेत् ॥३८६ वत्सरादूर्ध्वसम्पूर्ण व्रतमेवाऽऽचरेद् बुधः । अमेध्यशवचण्डालमद्यमांसादिदूषितात्॥३६० कूपादुद्धृत्य कलशैः सहस्र रेचयेज्जलम् । निक्षिप्य पञ्चगव्यानि वारुणैरपि मन्त्रयेत् ।।३६१

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696