________________
ऽध्यायः] विवाहेबरगुणवर्णनम् ।
न जातिं न च विद्यां च वित्तं नाऽचरणं लियः । किन्तु ताः प्रीतिमिच्छन्ति तस्मात् प्रीतिकरं श्रयेत् ॥२२ पित्रा यत्र सगोत्रत्वं मात्रा यत्र सपिण्डता । न च तामुद्वहेत्कन्यां दारकर्मण्यनादृताम् ॥२३ कन्यायाश्च वरस्यापि यत्रोभयोर्भवेद्रतिः । तथा कन्यां वरो धीमान्वरयेद्वंशशुद्धये ॥२४ नाना मतानि सर्वेषां सतां सन्ति वरम्प्रति । सन्तानस्य विशुध्यर्थ जात्यादिषु च नाऽन्यतः ॥२५ दूरस्थानामविद्यानां मोक्षधर्मानुयायिनाम् । शूराणां निर्धनानां च न देया कन्यकाः बुधैः ।।२६ नाऽतिदूरे न चाऽसन्न अत्याढ्य चाऽतिदुर्बले । वृत्तिहीने च मूर्ख च षट्सु कन्या न दीयते ।।२७ वर्जयेदतिरिक्ताङ्गी कन्यां हीनाङ्गरोगिणीम् । अतिलोम्री हीनलोघ्रीमवाचमतिवाग्युताम् ।।२८ पिता पितामहो भ्राता माता मातामहोऽपि वा । कन्यादाः स्युः क्रमेणैते पूर्वाऽभावे परः परः ।।२६ अधिकारी यदा न स्यात्तदाऽऽख्याय नृपस्य सा । तद्विरा च स्वयं गम्यं कन्यापि वरयेद्वरम् ।।३० पिङ्गलां कपिलां कृष्णां दुष्ठवाकाकनिःस्वनाम् । स्थूलाङ्ग-जङ्घ-पादां च सदा चाऽप्रियवादिनीम् ॥३१ त्यजेनग-नदीनाम्नी पक्षि वृक्षर्भनामिकाम् । अहि-प्रेष्या-ऽन्त्यनाम्नी च तथा भीषणनामिकाम् ॥३२