________________
[अष्टमो
८३६
वृहत्पराशरस्मृतिः। वयसा लघवोऽपि स्युर्वृद्धा धर्मविदो द्विजाः । शिशवोऽपि हि मध्यस्थाः सर्वत्र समदर्शनाः ।।७१ न सा वृद्धर्भवेद्विप्रैर्वृद्धाःस्युर्धर्मवादिनः।।
यत्र सत्यं स धर्मः स्याच्च्छलं यत्र न गृह्यते ॥७२ नसा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । धर्मो वृथा यत्र न सत्यमस्ति सत्यं न तद्यन्न हृदानुविद्धम् ।।७३
निष्कृतो व्यवहारे च व्रतस्याशंसने तथा । धर्म वा यदि वाऽधर्म परिषत्प्राह तद्भवेत् ।।७४ स्रोणां च बाल-वृद्धानां क्षीणानां कुशरोरिणाम् । उपवासाद्यशक्तानां कर्तव्योऽनुग्रहश्च तैः ॥७५ ज्ञात्वा देशं च कालं च व्ययं सामर्थ्यमेव च । कर्तव्योनुग्रहः सद्भिर्मुनिभिः परिकीर्तितः ॥७६ लोभान्मोहाद्भयान्मैव्याद्यपि कुर्युरनुग्रहम् । नरकं यान्ति ते मूढाः शतधा वाप्तवाचिनः ।।७७ प्रविश्य पर्षदं ते वै सभ्यानामप्रतः स्थिताः । यथाकालं प्रकुर्युस्से प्रायश्चित्तं तदोरितम् ।।७८ किन्त्ययं याचते देवा वदन्तोऽत्र द्विजातयः । सर्व कुर्वन्ति नियमं गतपातं न संशयः ।।७६ प्रसादो द्विविधो झयो देव्यश्चामुर एव च । क्रीडयापि च तत्रैव देया तथैव ते द्विजाः ॥८० व्यवहारे गोसस्तु प्रयाद्वापि वैरत । यथाकृतं च तत्पापं ततथंव निवेदयेत् ॥८१