________________
१४
१३
४
शास्त्रवार्तासमुच्चयस्य अङ्कः विषयाः
पत्रं पतिः १३ शब्दस्यानुमानप्रमाणान्तर्भावखण्डनमुदयनाचार्यस्य दर्शितं तद्वचनोहङ्कनेन।
१० ११ १४ आप्तोक्तशब्दलक्षणागमतो हिंसादिभ्योऽशुभादीनीति नियमस्य
. व्यवस्थितिरिति निगमितम् । १५ निगमितस्यैवाकार्थस्य विशेषतः स्पष्टीकरणम् ।।
१३ १३ १६ खभावतः पुण्यपापाभ्यां जीवो बध्यते, माध्यस्थ्यात् तु मुच्यते इति खभाववादिमतोपदर्शनम् ।
१३ २४ ६७ सर्वेऽपि वादिनः स्वपक्षव्यवस्थापनार्थमन्ते स्वभावागमवादाश्रयणं कुर्वन्त्येवेति भावितम्।
१४ १२ १८ स्वभाववादाश्रयणं बौद्धस्य दर्शितम् , तत्र 'नित्यसत्त्वा भवन्त्येके' ... इत्यादिपक्षं संवादकतयोल्लिखितम् ।
१४ १९ १९ आगमाश्रयणं मीमांसकस्य मा हिंस्यादित्यादिनिषेधश्रुतेः 'वायव्यं
श्वेतमालभेत' इति विधिश्रुतेश्च पर्यालोचनेनोपपादितम् । २० प्रतिपक्षखभाव-प्रतिपक्षागमबाधितावेतौ कथमाश्रयणीयाविति..
परस्य पृच्छा। २१ प्रतीत्या बाधितस्य स्वभावत्वं न सम्भवति यथा वह्नयादेः ..
कल्प्यमानं शीतत्वादिकमिति स्वभाववादिन उत्तरम् । १५ २२ अत्र खभाववाद्यभिप्रायोन्मूलनार्थ वढेरपि शीतत्वं स्वभावः
तत्कार्यमपि हिमासन्ने भवत्येवेत्युररीकारः स्वभाववादिनः। १६ ५ २३ उक्तस्यैव दृढीकरणम् , तत्र हिमस्यापि वह्निसन्निधौ दाहकत्वं __स्वभाव इत्युररीकारः।
१६ २१ २४ ईदृशपरिकल्पना स्वभाववादिनो न भद्रा व्यवस्थाभावापादकत्वादि.. त्याचार्यस्य तत्प्रतिक्षेपप्रकरणम् । तत्र लोष्टाद् यत् कार्य तत्
त्वत्तोऽपि स्यादिति प्रसञ्जनम् । २५ लोष्टवद्भवतोऽपि बुद्धिशून्यत्वं, तथाभूतेन भवता विवादोऽप्य
स्माकं न युक्त इति दर्शितम् । २६ अत्रोपाध्यायस्य विचार उल्लिखितः, तत्र हिमस्यैव शैत्यखभाव
इति कारणत्वनिष्टङ्कनेन निष्टङ्कितः। ..
१७
१७ १७
१७ २७