Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 363
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४२ बेदान्तसारे [म.१. तपरमपुरुषप्रीणनम्, तच्च शास्त्रैकसमधिगम्यम्,उपासनशास्त्रं चोपनयनादिसंस्कृताधीतस्वाध्यायजनितं ज्ञानं विवेकविमोकादिसाधनानुगृहीतमेव खोपायतया स्वीकरोति, एवंरूपोपासनप्रीतः पुरुषोत्तम उपासकं स्वाभाविकात्मयाथात्म्यज्ञानदानेन कर्मजनिताज्ञानं नाशयन्बन्धान्मोचयतीति पक्षः तस्य यथोक्तया नीत्या शूद्रादेरनधिकार उपपद्यते ॥ इति श्रीशारीकमीमांसाभाष्ये अपशूद्राधिकरणम् ॥ वेदान्तसारे-शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि॥ १"आज. हारेमाश्शूद्र" इत्यादौ ब्रह्मोपदेशे शिष्यं प्रति शूद्रेत्यामन्त्रणेन शिष्यस्य ब्रह्मशानापास्या शुक्सातेति सूच्यते । शोचनाच्छूद्रः, न जातियोगेन । कुतः तदनादरश्रवणात्-ब्रह्मविद्यापैकल्येन स्वात्मानं प्रति हंसोक्तानादरवाक्यश्रव. णात् । तदैवाचार्य प्रति आद्रवणात्: हिशब्दो हेतौ; यतश्शूद्रेत्यामन्त्रणं न जातियोगेन; अतश्शूद्रस्य ब्रह्मोपासनाधिकारो न सूच्यते ॥ ३३॥ ___ क्षत्रियत्वगतेश्च ॥ शुश्रूषोः क्षत्रियत्वगतेश्च न जातियोगेन शूद्रेत्यामन्त्रणम् ; उपक्रमे २" बहुदायी" इत्यादिना दानपतित्वबहुपक्वान्नदायित्वबा. प्रामप्रदानैरस्य हि क्षत्रियत्वं गम्यते ॥ ३४॥ उत्तरत्र चैत्ररथेन लिङ्गात् ॥ उपरिष्टाश्चास्यां विद्यायां ब्राह्मणक्षत्रिययोरेवाग्वयो दृश्यते ३"अथह शौनकञ्च कापेयमभिप्रतारिणश्च" इत्यादौ । अभिप्रतारी हि चैत्ररथः ; अभिप्रतारिणः चैत्ररथत्वम् , क्षत्रियत्वं च कापेयसाहचर्याल्लिङ्गादवगम्यते । प्रकरणान्तरे हि कापेयसहचारिणश्चैत्ररथत्वम् , क्षत्रियत्वं चावगतम् , ४" एतेन चैत्ररथं कापेया अयाजयन्" इति । ५"तस्माचैत्ररथो नामैकः क्षत्रपतिरजायत" इति च । अतश्च अयं शिष्यः न चतुर्थः ॥ ३५॥ संस्कारपरामर्शात्तदभावाभिलापाच।। विद्योपक्रमे ६"उप त्वा नेप्ये" इत्युपनयनपरामर्शात् शूद्रस्य तदभावाभिलापाच न शूद्रस्य ब्रह्मविघाधि१. छा-४.२-५॥ २. छा.४-१-१॥ ५. शत११-५-३-१३॥ ३. छा-४-३-५॥ ४. ताण्ड्य -१२-५॥ ६. छा-४-४.५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465