Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पा. ४. ]
www.kobatirth.org
संख्योपसङ्ग्रहाधिकरणम्
काण्वपाठेऽन्नवर्जितानां चतुर्णां निर्देशात् पञ्चजनसंशितानीन्द्रियाणीति
कथं ज्ञायत इत्यत्राह
१. बृ. ६-४-१६ ॥
* ज्योतिषि ब्रह्मणि. पा ॥
२.
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिषैकेषामसत्यने ॥ एकेषां काण्वानां वाक्यशेषे असत्यन्नशब्दे वाक्योपक्रमगतेन तं देवा ज्योतिषां ज्योतिः" इति ज्योतिश्शब्देन पञ्चजनाः इन्द्रियाणीति विज्ञायन्ते । कथम् १ "ज्योतिषां * ज्योतिः" इति ब्रह्मणि निर्दिष्टे प्रकाशकानां प्रकाशकं ब्रह्मेति प्रतीयते । के ते प्रकाशका इत्यपेक्षायां२ "पञ्च पश्चजनाः" इत्यनिर्ज्ञातविशेषाः पञ्चसंख्यासंख्याताः प्रकाशकानि पञ्चेन्द्रियाणीत्यवगम्यते । अतः २' यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः " इतीन्द्रि याणि भूतानि च ब्रह्मणि प्रतिष्ठितानीति न तान्त्रिकतत्त्वगन्धः ॥ १३ ॥ इति वेदान्तदीपे सङ्ख्योपसङ्ग्रहाधिकरणम् || ३ |
( श्रीशारीरकमीमांसाभाष्ये कारणत्वाधिकरणम् ॥ ४ ॥ -
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ।
१।४।१४ ॥
पुनः प्रधानकारणवादी प्रत्यवतिष्ठते न वेदान्तेष्वेकस्मात्सृष्टिरानायत इति जगतो ब्रह्मैककारणत्वं न युज्यते । कथम् तथाहि ३" सदेव सोम्येदमग्र आसीत् " इति सत्पूर्विका सृष्टिरान्नायते ; ४" असद्वा इदमग्र आसीत्" इत्यसत्पूर्विका चः अन्यत्र ५ " असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत्" इति च। अतो वेदान्तेषु स्त्रष्टरव्यवस्थितेर्जगतो ब्रमैककारणत्वं न निवेतुं शक्यम् ; प्रत्युत प्रधानकारणत्वमेव निश्चेतुं शक्यते ६“तद्धेदं तर्ह्यव्याकृतमासीत्" इत्यव्याकृते प्रधाने जगतः प्रलयमभिधाय ६" तन्नामरूपाभ्यां व्याक्रियत" इत्यव्याकृतादेव जगतस्सृष्टि
६-४-१७ ॥ ३. का. ६-२-१॥
48
३७७
४. तै. आ. ७ ॥
५. छा. ३-१९-१ ॥
६. बु. ३-४-७ ॥
For Private And Personal Use Only

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465