Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 446
________________ Shri Mahavir Jain Aradhana Kendra पा. १.] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्तरधिकरणम् आम्नातोऽनन्यशास्यस्स्ववशपरफलस्साधुना नैष भूयान् स्यात्पुण्ये लक्ष्मयोगादपि न सुकृतमित्यादिना पाप्मशब्दः।। ६३ प्रख्यातं शुद्धसत्वं किमपि तदनघं द्रव्यमव्यक्ततोऽन्यद्र रूपमैश दिवि कनति तथा शेषशेषाशनाद्यैः । नित्यं तत्सुरिसेव्यं परतरमजहत्स्वस्वभावस्स देवः पुंसां संसारशान्त्यै विपरिणमयति व्यूहपूर्वैर्विभागैः ॥ देहत्वात् सप्तधातुत्रिमलमघभवन्दुःखकृन्नाशयुक्तं सांशत्वादेव हेतोरिति यदि तदसद्धर्मिमानेन बाधात् । arasarahar कचिदपि न भवेदन्यथाऽतिप्रसङ्गात् यत्तु स्वेच्छावतारेष्वभिनयति तदप्यारोपलवार्थम् || इत्थं विद्यraण स्थिरचरचिदचिद्देहिनस्सर्वहेतोव्यक्ताज्जीवतत्वादपि समधिकता यद्यपि स्यात्तथापि । उत्थानद्वारभेदात् क्रमत इह मृदूपक्रमान् क्रूरनिष्ठान् अद्ध्यायेऽस्मिन्निरुन्धन्नधिकरणगणैस्तद्गुणानुद्गणाति ॥ ६५ शब्दैस्सब्रह्ममुख्यैश्श्रुतिशिरसि मितं कारणं किश्चिदेकं सङ्कल्पाभ्यासरूपैरतदननुगुणैश्चिन्तितश्चिद्विशेषः । भूताकाशादिशङ्काजननसमुचितैर्नामभिः कारणस्थैः For Private And Personal Use Only १३ ६४ ६६ ६७ क्षिप्त्वा तत्पादशेषश्रुतिसमुदयनासम्भवोक्त्या भुनक्ति ॥ आकाशप्राणशब्दावनितरगतिको रूढिभङ्गेन नेयौ ज्योतिश्शब्दस्तु रूढया प्रथयति पुरुषं दिव्यतेजोविशिष्टम् । प्रख्यातेन्द्रादिशब्दस्तदनु नियमितस्तद्विशिष्टप्रवृत्त्येत्येवं स्यात् पेटिकैषाद्विकयुगलवती शब्दवृत्तिक्रमेण ॥ ६८ इत्यन्तरधिकरणम् ॥ ७ ॥

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465