Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.]
सर्वव्याख्यानाधिकरणम् . जिज्ञास्यत्वेन सिद्धेस्स्थिरचरचिदचिद्देहिनि ब्रह्मतत्त्वे श्रुत्याधैरेव सूक्ता स्वरसगतिरिय कारणाम्नायवाचाम् । बाधं रोधं च बाह्यान्तरमिह बहुधा वर्णयन्तो मुसल्या निष्काल्येरन्परस्तानिषदुपनिषदां निश्चलत्वप्रसिद्ध्यै ॥ २३ आदौ जिज्ञास्यताऽऽस्तां बहुविहतिहता सह्यतां लक्षणोक्तिः मृष्यामश्शास्त्रयोनिमलपितमपि वस्स्यात् समन्वित्यपोक्तिः। सूत्रैरेतैस्स्फुटाथैस्सविषयवचनैर्निर्विशेषैक्यपक्षे मुख्येक्षायैस्वधर्मः प्रकृतिपुरुषतो भेदवादः कथं स्यात् ॥ २४ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां प्रथमस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥समाप्तश्चाध्यायः॥
For Private And Personal Use Only

Page Navigation
1 ... 462 463 464 465