SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] सर्वव्याख्यानाधिकरणम् . जिज्ञास्यत्वेन सिद्धेस्स्थिरचरचिदचिद्देहिनि ब्रह्मतत्त्वे श्रुत्याधैरेव सूक्ता स्वरसगतिरिय कारणाम्नायवाचाम् । बाधं रोधं च बाह्यान्तरमिह बहुधा वर्णयन्तो मुसल्या निष्काल्येरन्परस्तानिषदुपनिषदां निश्चलत्वप्रसिद्ध्यै ॥ २३ आदौ जिज्ञास्यताऽऽस्तां बहुविहतिहता सह्यतां लक्षणोक्तिः मृष्यामश्शास्त्रयोनिमलपितमपि वस्स्यात् समन्वित्यपोक्तिः। सूत्रैरेतैस्स्फुटाथैस्सविषयवचनैर्निर्विशेषैक्यपक्षे मुख्येक्षायैस्वधर्मः प्रकृतिपुरुषतो भेदवादः कथं स्यात् ॥ २४ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां प्रथमस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥ ॥समाप्तश्चाध्यायः॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy