SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् नोपादानं निमित्तं किमपि तदितरत्कारणन्तद्धि विनो ... यद्वा सिद्धं निमित्तं न भजति तदुपादानतामित्ययुक्तम् । इष्टादाकारभेदादुभयघटनतो लोकवेदानुरोधे सिद्धे स्वच्छन्दलक्ष्मप्रणयनकुमृतिः पाकचिन्ताविपाकः ॥ १८ उक्त्वा तत्त्वान्तराणां विलयमय तमस्येकतामात्रमुक्तं प्रोक्तं चानादितादि प्रकृतिपुरुषयोर्वेदतद्वेदिवाक्यः । लीयेते तो परस्मिन्निति तु लयवचस्स्यादयस्तोयनीत्या तेनासौ भोक्तृभोग्यप्रभृतिकवचिताद्विश्वसृष्टिस्समीची ॥ १९ इति प्रकृत्यधिकरणम् ।। ७ ॥ --(अथ सर्वव्याख्यानाधिकरणम् ॥ ८ ॥)अग्रे संवर्तनं भात्यवितथवचसि कापि हैरण्यगर्भ । प्रस्ताशेषस्वकार्ये तमसि च शिव एवेति केचित्पठन्ति । एतादृग्वाक्यवर्गस्स्फुटभवदधिकाशङ्कनस्तम्भनार्थ पागुक्तानीतिभेदानतिदिशति परं शिष्यशिक्षकचित्तः॥ २० विश्वेशश्श्रीपतिश्चेद्भवति कथमसौ लाणमालाधिकारी दूरं गत्वापि दुःख्यविधिशिवतुलया घट्टकुटयां प्रभातम् । मैवं मत्स्यादिभावेष्विव निजविभवानुक्रियानाट्यमेतब्रह्मेशस्त्रष्टरि स्यान्निरवधिकबृहत्पौरुषे पूरुषे नः॥ २१ साङ्खयोक्तपक्रियोक्तेस्तदभिमतसृजेस्तत्मसङ्ख्यानकुलेस्तत्मोक्ताव्याकृतैक्यात्स्वजिनवचनात्तत्फलावद्ययोगात् । भेदात्कर्तप्रकृत्योहिणशिवमुखानेकहेतुश्रुतेश्च क्षिसं पादत्रयोक्तं श्रुतिहृदयसमुद्घाटनादन्वरक्षत् ॥ २२ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy