Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अ. १.
अधिकरणसारावल्याम् सूत्रद्वन्द्वद्वयान्तनिभिरधिकरणैश्चिन्त्यते तद्विशेषस्ताीयैस्स्थापनीया त्ववजिगमिषिता नेतिकर्तव्यताऽत्र ।। १९
इति प्रमिताधिकरणम् ।। ६ ॥ ---( अथैतद्गर्भे देवताधिकरणम् ॥ ७॥)...शब्दात्मा लौकिकार्थाकृतिरियमथवा देवतातो न तस्या ब्रह्मोपासेत्यनार्ष श्रुतपरिहरणं कल्पनं चाश्रुतस्य । विश्वस्रष्टा च मा भूदनुमितिविषयस्तत्परैस्त्वेष शास्त्रैनिर्बाधैस्स्थापितः प्राक्स्वयमपि विभुना नैव शक्यापलापः॥ सामर्थ्य देवतानामुचिततनुभृतामर्थिता तापभाजां सम्पद्येतेति तासामपि भवति परोपास्तिवर्गाधिकारः। ख्यातम्मन्त्रार्थवादप्रभृतिषु निखिलं दोषबाधायभावे मिथ्येत्युद्धोषयन्तस्स्वत इह कथिताम्मानतां प्रस्मरन्ति ॥ २१ द्वेधा वृत्तिः स्तुतौ स्यात् स्वपरगुणमुखी प्राक्तनी तावदा निर्धायः पश्चिमायामपि निपुणधियाम्मुख्यधर्मैकदेशः। रुच्यायां च तस्यामनृतकथनतो रोचना नामुग्धे भूतार्थे का स्तुतिस्स्यादिति मुनिगदिता गौणतादेनिवृत्त्यै ॥ २२ नानादेहाप्तिशक्ताः कथमिह युगपत्कर्मसन्निद्ध्यनहींस्तत्तद्वत्तान्तसत्त्वे श्रुतिषु भवति नानित्ययोगः प्रवाहात् । काण्डादौ कर्तृवादः प्रवचननियतो वेदनित्यत्वसिद्धेरीशः प्राचीनकल्पक्रमत उपदिशेद्वर्णसर्गेऽपि वेदान् ॥ २३ वेदानामीशबुद्ध्या क्रमनियमहतिः कल्पभेदे यदीष्टा मन्त्रांशानान्तथा स्यान्न खलु तदुचितं व्रीहिसोमादिसाम्यात् । इत्थं विद्ध्यर्थवादक्रम इति नियमे पाक्षिके वा तथात्वे पक्षोऽसावाक्षपादः परमतपरिषत्कोटिमाटीकतानः॥ २४
For Private And Personal Use Only

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465