Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 460
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] सहयोपसहाधिकरणम् . सवस्थानेकवाक्योदितविविधवशीकार्यमुख्यक्रमोक्तेश्शान्तात्मा विष्णुरुक्तः पर इह पुरुषः प्रत्यभिज्ञाप्यते च ॥ ३ नह्या इन्द्रियाणां प्रकृतिरथ मनोहेतुरेषानचेष्टं बुद्धिश्चैतन्न सूते नच महति महाञ्जायते बुद्धिसंज्ञः । भोक्तुर्युक्तम्महत्त्वम्महति नहि भवेदात्मता पारिशेष्यात्वव्यक्तोक्तिश्शरीरे तदिह न कपिलप्रक्रियाप्रत्यभिज्ञा ॥ ४ इत्यानुमानिकाधिकरणम् ॥ १ ॥ ---(अथ चमसाधिकरणम् ॥ २॥)---- स्वातन्त्रयेण ह्यजाया निखिलजनकता सूच्यते कापि वाक्ये बद्धोऽजस्तत्र शेते त्यजति पुनरिमां भुक्तभोगामजोऽन्यः । इत्युक्तेस्तान्त्रिकी सा त्वियमिति यदि नाजात्वमात्राभिधानादस्वातन्त्रयप्रसिद्धस्मृजतिरपि परप्रेर्यतान्नोपरुन्ध्यात् ॥ ५ इति चमसाधिकरणम् ॥ २ ॥ --( अथ संख्योपसंग्रहाधिकरणम् ॥ ३॥) . यस्मिन् २पश्चेति वाक्ये परपरिगणिता विंशतिः पश्चयुक्ता पोक्ता सप्तम्यधीतस्त्विह पुरुषगणोऽनन्यनिष्ठोऽस्तु मैवम् । आकाशस्य स्वनाम्ना पृथगनुकथनात् सप्तमीशक्त्यवाधात् षड्रिंशोऽह्यत्र सर्वाश्रय इति विधितोऽनूद्यते ब्रह्मताद्यैः॥ ६ संज्ञोपाधिस्समासो ह्ययमिति निगमे सप्तसप्तर्षिनीत्या प्राणायन्तन्मनोन्तं प्रकरणनियतं पञ्चकं धीन्द्रियाख्यम् । ज्योतिश्शब्देन शाखान्तरविदितमिदं न्यूनवादस्तु पूर्यो घ्राणं वक्त्यन्नशब्दो रसनमपि सह प्राणशब्दस्त्वगथेः॥ ७ इति सङ्ख्योपसङ्ग्रहाधिकरणम् ॥ ३ ॥ १. तत्रत्यानेक. पा॥ २. पञ्चेतिमन्त्रे पा॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465