Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.
अपशूद्राधिकरणम् . सौक्ष्म्यात्तुल्याभिघारात् 'सहकदपनयाच्छादकादान्यपर्यादत्यासत्त्याऽतिदूरादलवदभिभवानुद्भवाक्षोपघातैः । नेक्ष्यन्ते वर्तमानान्यपि हि सुरगणस्तद्वदन्तर्द्धिशक्तेः प्रख्यातास्सिद्धिभेदा अपि जननतपोयोगमन्त्रौषधीभ्यः॥ २५
इत्येतद्ग देवताधिकरणम् ॥ ७ ॥ ---( अथैतद्गर्भे मध्वधिकरणम् ॥ ८॥)...स्यादेवं देवमात्रे मनुज इव परोपास्तिमात्रे तथापि स्वस्यैवाराद्ध्यभावस्वपदमपि फलं यत्र नानाधिकारः। मैवं सर्वान्तरात्मा स्वतनुभृदिति चोपासते मुक्तिकामाः कामादावर्तते तु स्वपदमपि फलं कल्पमन्वन्तरादौ ॥ २६
इत्येतद्गर्भे मध्वधिकरणम् ॥ ८ ॥ -nn( अथैतद्गर्भे अपशूद्राधिकरणम् ॥९॥)...जैमिन्युक्तापशूद्राधिकरणसरणे स्ति विद्याग्निलब्धिः शूद्रादीनान्तथापि स्मृतपरभजनाधिक्रिया जाघटीति । श्रोतृत्वाद्भारतादेस्वजनिसमुचितैः कर्मभिश्चेत्ययुक्तं प्राप्ते ब्रह्मोपदेशे ह्यपनयनपरामर्शनादि प्रसिद्धम् ॥ शूद्राणां भारतादेश्श्रवणमनुमतं पापशान्त्यादिसिद्ध्यै वेदार्थापातबुद्धिर्यदनधिकरणा नोपद्येत सैस्सः। विद्यास्थानानि शूद्रैर्मुरभिदकथयत् पाण्डवाय द्विसप्ताप्यस्पष्टव्यानि तस्मान्नहि विकलधियां स्यादुपासाधिकारः॥२८ गीतं शूद्रादिकानामपि परभजनं केवलं स्वाहधर्मेंधर्मव्यावस्तुलाधुग्विदुर इति च ते प्राग्भवाभ्याससिद्धाः। १. सहकृदपगमात्. पा॥
For Private And Personal Use Only

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465