Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३. ]
प्रमिताधिकरणम्.
कामाधारश्च योऽसौ समगणि दहराकाशवाचाऽत्र नित्यस्तस्यैव ह्येष आत्मेत्यनुवदनमतस्तद्गुणाश्चिन्त्यकामाः ॥ सर्वेशाधारतोक्त्या भवतु च हृदयव्योम तद्वाज्यधीतं छान्दोग्यस्थो निषादस्थपतिनयपदं ब्रह्मलोकादिशब्दः । आपस्तम्बश्च वैभाजनपुर मवदद्ब्रह्म सर्वात्मभूतं पुस्तस्य प्राणिनस्स्युस्तदपि तदपि हि स्यात् पुरं सर्ववासात् || जीवस्तर्ह्येष आत्मा गुणगणघटनात्तत्परामर्शदृष्टेरल्पत्वाशुक्तितश्चेत्यसदनुपधिकात्सत्यसङ्कल्पतादेः । विश्वकाधारतादेरपि स खलु परो दहतौपाधिकी स्यात् प्राजापत्यात्तु वाक्यात्परसमदशया तद्गुणोक्तिर्विमुक्ते ॥ aaratasyaर्गप्रद इति गदितुं सम्प्रसादोक्तिरत्र प्राजापत्ये तु वाक्ये परपरिपठनं प्राप्यनिष्कर्षणार्थम् । आकाङ्क्षाद्यैस्तदेवं परतदितरयोरन्विते वाक्ययुग्मे युक्तन्नान्योन्यबाधप्रभृतिकमिह तत्सामरस्यं हि सौत्रम् ॥ इति दहराधिकरणम् ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ प्रमिताधिकरणम् ॥ ६ ॥
प्राणेशोऽङ्गुष्ठमात्रः कचिदनुकथितस्सञ्चरन् कर्मभिः स्वैरन्यत्राङ्गुष्ठमात्रं पुरुषमपि यमो निश्चकर्षेति दृष्टम् । तस्मादेतत्प्रमाणप्रमितमुपनिषज्जीवमाहेत्ययुक्तं
वाक्यस्थेशानतादेर्नरहृदयपरिच्छित्तितस्तद्धि मानम् ||
नह्यङ्गुष्ठप्रमाणं हृदयमखिलजन्त्वाश्रयन्तत् परस्मिन्व्याप्ते तन्मानतोक्तिः कचिदिति मनुजाधिक्रियोक्तिप्रसङ्गे ।
For Private And Personal Use Only
२३
१४
१६
१७
१८

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465