Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१४
www.kobatirth.org
अधिकरणसारावल्याम्
Acharya Shri Kailassagarsuri Gyanmandir
[अ- १.
- ( अथाकाशाधिकरणम् ॥। ८ ।। ) .. अत्राकाशस्त्व शेषप्रभवविलयभूस्सानि दृष्टस्वनाम्ना निर्दिष्टस्तैत्तिरीयेऽप्यनितरजनितस्वात्मनस्सम्भवोक्त्या । मैं सिद्धानुवादो यमथ च परप्राप्यतादिर्न तस्मि - स्तत्कर्तात्मा विपरिचच्छ्रुत इति विहता स्वात्मनस्तत्प्रसूतिः।। ६९ इत्याकाशाधिकरणम् ॥ ८ ॥
( अथ प्राणाधिकरणम् ।। ९ ।। ) ००प्राणायत्तं हि देहादिकमिह विदितं तेन तत्कारणत्वं श्रुत्युक्तं रूढिशक्त्या सुदृढमिति न तद्वयोमवत् साधनीयम् । तन्न प्राणस्य काष्ठादिषु महिमहतेः पूर्ववचानुवादात् आकाशोक्तेरिवोक्ते भगवति निखिलप्राणनस्यापि दृष्टेः ॥ ७० नोक्ति व्याहन्ति लिङ्गं किमपि भवति तु ख्याततश्वानुकूलं शब्दश्चानन्यनिष्ठश्रुत इति न परो ज्योतिराद्यक्तिवेधः । विश्वोत्पत्त्युक्तत्यभावेऽप्यवगतमिह तल्लिङ्गमित्याक्षिपन्तं रुन्धेऽथाधिक्रियाभ्यां तदुचितचिदचिद्वर्गवैशिष्ट्ययुक्तया ॥ ७१ इति प्राणाधिकरणम् ॥ ९ ॥
For Private And Personal Use Only
• ( अथ ज्योतिरधिकरणम् ॥ १० ॥ ) - कौक्षेयज्योतिषैक्यं कथितमिह परज्योतिषस्तस्य विश्वोपादानत्वं च विद्यान्तरविदितमतः कारणं वह्निरस्तु । मैवं पुंसूक्तवाक्यादितपरपुरुषप्रत्यभिज्ञप्तचबाधात् गायत्र्युक्तस्तु साम्यादपि च निगदितास्तस्य भूतादिपादाः || उत्थानं ज्योतिरादावधिकरणयुगे कारणव्याप्तलिङ्गादित्याभाष्यान्यलिङ्गं स्ववचसि विहितं नेति भाष्यं कथं स्यात् ।

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465