Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 450
________________ Shri Mahavir Jain Aradhana Kendra पा. २. ] www.kobatirth.org सर्वत्रप्रसिद्ध्यधिकरणम् . अथ सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १२ ॥ यस्य प्राणश्शरीरं स खलु हिततमोपास्तिकर्मप्रसक्तस्तस्मिञ्जीवत्वशङ्कां जगदुपजनके सौति शाण्डिल्यविद्या | पूर्वन्यायाच्च युक्तन्दमनमिह महावाक्यतः प्रक्रमस्येत्युत्थाने प्रक्रमोक्तानुगुणमिति महावाक्यमेकीकरोति ॥ अन्वारुह्यात भेदं प्रथममधिकृतिर्भाषिता किंनिमित्तं विद्यैकत्वेऽनुवादः पर इह गुणविद्ध्यर्थमेवेति युक्तम् । सत्यं ब्रह्मानुमत्य कचिदुपनिषदि कापि कल्प्ये विवादे चिन्तैषोदाहृतिस्स्यात्परमतरचितेत्यर्थसिद्धिस्तु बोद्ध्या ॥ ६ सर्वत्वं कर्मभिस्स्वैर्जनिमति घटते ब्रह्मशब्दोऽवचैवे - त्यल्पस्थानोऽल्पमानस्सुखतदितरभुग्जीव एवेति चेन्न । तज्जत्वादेरनूक्तेर्विविधगुणभिदादर्शनात्सर्वतादेस्स्वारस्यादप्यणुत्वं ह्यपधिकृतमिहोपास्तये ज्यायसि स्यात् ॥ ७ इति सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १२ ॥ 3 Acharya Shri Kailassagarsuri Gyanmandir ( अथाधिकरणम् ।। १३ ।। ) ००अता खल्वोदनादेर्भवगिति कठश्रुत्यधीतोऽप्यसौ स्यान स्यान्मृत्युपसिक्तस्थिरचरनिखिलग्रासतस्तल्लयोक्तेः । जीवन्यावर्तनं च प्रकरणविदितं भोक्तृतोक्तिर्द्वयोस्तु प्रेर्यत्वप्रेरकत्वप्रतिनियतरसाच्छत्रिनीत्याऽथवा स्यात् ॥ ८ सत्वं स्वाद्वश्यनश्नन् ज्ञ इति विभजनात्पङ्गयधीतन्तु सत्वं बुद्धिः प्राणोऽथवेति तमिह पिवतोर्जीव एकस्तयोश्चेत् । मैवं जन्तौ तु सवश्रुतिरियमुचिता कर्मभुङ्गाप्यनश्नन् तत्प्रश्नप्रक्रमोऽन्याशय इदमपि चाभाषि पूर्वापराद्यैः || इत्यत्त्रधिकरणम् ।। १३॥ For Private And Personal Use Only १७ ९

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465