Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पा. १.]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रावतारः.
सिद्धे व्युत्पत्तिराद्या न भवति न च धीर्लक्षणाद्युज्यतेऽस्मिन् किं शास्त्रेणान्यसिद्धे न च निशमयितुस्सिद्धबोधे फलं स्यात् । ब्रह्मण्येवन मानान्युपनिषद इति स्तम्भिते तद्विचारे शास्त्रारम्भं चतुस्सूत्र्यघटयदुचितैन्ययभेदैश्चतुर्भिः ॥ सिद्धे व्युत्पत्त्यभावे स्वरिव फलतया लक्ष्मभङ्गे च लभ्यं ब्रह्मान्योक्त्यानुमानममितमपि भवत्वंशतश्शास्त्रवेद्यम् । विध्यर्थत्वेऽप्यवाधात्परविषयवचस्स्वार्थमानं भवेदित्यन्वारुह्याक्तिदैन्यन्न हि सहत ऋजुस्सूत्रकृद्वावदूकः ॥ द्वाभ्यामादौ प्रतीतिप्रजननमुदितं सिद्धरूपे परस्मिन् द्वाभ्यां वैफल्यशङ्का तदनु परिहृता शास्त्रतज्जन्यबुद्ध्योः । औचित्यानेकभाष्यस्वरसगतिमती प्राक्तनी वर्तनीयं शास्त्रारम्भार्थमेकं त्रितयमपि परं शास्त्रमित्याहुरेके ||
यत्तत्सेनेश्वरायैरगणि वकुलभृत्किङ्करैरङ्गयकारि व्यासार्यैर्न्यासि च द्विश्श्रुतमिति विशदं विष्णुचित्तैर्विवत्रे । अश्रौषं शेषकल्पादहमपि विदुषो वादिहंसाम्बुवाहात् अद्धा निर्द्धार्यतेऽतश्चतुरधिकरणी ब्रह्मचिन्तोषयुक्ता ॥ व्युत्तरयात्राद्यतुर्यावभिदधति नयौ केचिदप्राप्तमेतत् बोधासिद्धौ कथं तत्फलमिह विमृशेत् सिद्धवत्कारमान्द्यात् । मध्यौ द्वौ रूपनामप्रजननविषयो यद्विदुस्तच्च मन्दं सत्युक्तेऽपेक्षितेऽर्थे विफलविभजनं नोचितं नीतिसूत्रे ।।
इति शास्त्रावतारः ॥
For Private And Personal Use Only
२२
२३
२४
२५
२६

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465