Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
[अ.१. ३अक्षोाशाहिकाष्ठाद्विरदमुनिवसूयंद्रितत्त्वातिशकर्य
रक्षैः प्रयाजैरिह भवति रसैः पादनीतिप्रबन्धः॥ शास्त्रं त्वेतत्समन्वित्यविहतिकरणप्राप्तिचिन्ताप्रधानैरद्ध्यायैष्षोडशाजिद्विकयुगभिदुरं षट्कभेदादिनीत्या । तत्राद्यं वक्ति सिद्धं विषयमपि परन्तत्प्रतिद्वन्द्रियुग्मं खप्राप्तेस्साधनं च स्वयमिति हि परं ब्रह्म तत्रापि चिन्त्यम्॥१७ तलायेऽत्यन्तगूढाविशदविशदसुस्पष्टजीवादिवाचः पश्चात्स्मृत्यादिकैरक्षतिरहितहतिः कार्यताभ्रेन्द्रियादेः। दोषादोषौ तृतीये भवभृदितरयोर्भक्तिरङ्गानि चाथोपासारोहप्रभावोत्क्रमसरणिफलान्यन्तिमे चिन्तितानि ॥ १८ स्रष्टा देही स्वनिष्ठो निरवधिमहिमापास्तबाधश्रिताप्तः खात्मादेरिन्द्रियादेरुचितजननकृत्संमृतौ तन्त्रवाही। निदोषत्वादिरम्यो बहुभजनपदं स्वाहकर्मप्रसाद्यः पापच्छिब्रह्मनाडीगतिकृदतिवहन् साम्यदश्वान वेद्यः ॥ १९ विध्युक्त्याऽधीत्य वेदान्विधिवलविरतावन्यजादेव रागात् कृत्स्नं मीमांसमानाः क्रमत इति परब्रह्मचिन्तान्तरन्ति । प्राप्ते तुर्ये युगेऽस्मिन् परिमितबलधीप्राणतद्विघ्नदृष्टया कालक्षेपाक्षमत्वात् कतिचन कृतिनश्शीघ्रमन्ते रमन्ते ॥ २० रागान्मीमांसते चेत् स्खयमिह यततां किं गुरूक्त्येतिचेन्न ब्रह्मज्ञानाप्तये गुर्वभिगमनविधेस्तेन तत्त्वोपदेशात् । सद्विद्याचार्यवत्वे प्रथयति च परब्रह्मवित्तिन्तथान्याप्याचार्यादित्यधीते नियमविधिरसौ निश्चितो नीतिविद्भिः ॥२१ ३. अक्ष-११. ऊर्मि-६. आशा-१०. अ- ८. ऊर्मि-६. अद्रि-८. तत्त्व-२६. अतिशक्करीहि-८. काठा-१०. द्विरद-८. मुनि-७. वसु- | १५. अक्षैः-११.अक्षैः-११. प्रयाजैः-५.रसै-६.
For Private And Personal Use Only

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465