Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 401
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८० वेदान्तदीपे [म. १. इति नियमनार्थत्वादनुप्रवेशस्य प्रधानस्याचेतनस्यैवरूपोऽनुप्रवेशो न सम्भवति । अतः अव्याकृतम्-अव्यकृतशरीरं ब्रह्म १ "तन्नामरूपाभ्यां व्याक्रियत" इति तदेवाविभक्तनामरूपं ब्रह्म सर्वज्ञं सत्यसङ्कल्पं खेनैव विभक्तनामरूपं स्वयमेव व्याक्रियतेत्युच्यते।एवं च सतीक्षणादयो मुख्या एव भवन्ति । ब्रह्मात्मशब्दावपि निरतिशयबृहत्त्वनियमनार्थव्यापित्वाभावेन प्रधाने न कथंचिदुपपद्यते। अतो ब्रह्मैककारणं जगदिति स्थितम्॥ इति श्रीशारीरकमीमांसाभाष्ये कारणत्वाधिकरणम् ॥ ४ ॥ वेदान्तसारे-कारणत्वेनचाकाशदिषु यथाव्यपदिष्टोक्तेः॥ आकाशादिषु कार्यवर्गेषु कारणत्वेन सर्वत्र वेदान्तवाक्येषुर "असता इदमग्र आसीत्" १“तद्धेदन्तहव्याकृतमासीत्" इत्यादिष्वनितिविशेषेषु ३"आत्मा वा इदमेक एवान आसीत् स ईक्षत लोकान्नु सृजै" इति विशेषवाचिवाक्यनिर्दिष्टस्यैवोक्तेः न तान्त्रिकाव्याकृतादिकारणवादप्रसङ्गः ॥१४॥ समाकषोत्।। ४"सोऽकामयत । बहु स्यां प्रजायेय"इति पूर्वनिर्दिष्टस्यैव सर्वज्ञस्य २"असद्वा इदमग्र आसीत्" इत्यत्र समाकर्षाश्च स एवेति गभ्यते। १"तद्धेदं तमुव्याकृतमासीत्" इति निर्दिष्टस्यैव १"स एष इह प्रविष्ट आनखाग्रेभ्यः" ५"पश्यत्यचक्षुः” इत्यत्र समाकर्षात् एष एवाव्याकृत इति निश्चीयते । असदव्याकृतशब्दौ हि तदानीनामरूपविभागाभावादुपपद्यते ॥१५॥ इति वेदान्तसारे कारणत्वाधिकरणम् ॥ ४॥ - -- वेदान्तदीपे-कारणत्वेनचाकाशादिषु यथाव्यपदिष्टोक्तेः॥ जगकारणवादीनि वेदान्तवाक्यानि किं प्रधानकारणतावादैकान्तानि, उत ब्रह्मकारणतावादैकान्तानीति संशयः । प्रधानकारणतावादैकान्तानीति पूर्वः पक्षः, ६"सदेव सोम्येदमग्र आसीत्" इति क्वचित्सत्पूर्विका सृष्टिराम्नायते ; अन्यत्र ६"असदेवेदमग्र आसीत्"७"असद्वा इदमग्र आसीत्" तथा१"तद्धेदं तीव्या१. वृ. ३-४-७॥ ४. ते. आ. ६.२ ॥ २. ते. आ. ७-१॥ ५. श्वे. ३-१९ ॥ ६. छा. ६-२-१॥ ३. ऐतरेये. १-१॥ ७. ते. आ. ७-१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465