Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
(श्रीशारीरकमीमांसामाध्ये सर्वव्याख्यानाधिकरणम् ॥९॥). एतेन सर्वे व्याख्याताव्याख्याताः । १॥४॥२९॥
एतेन पादचतुष्टयोक्तन्यायकलापेन, सर्ववेदान्तेषु जगत्कारणमतिपादनपरास्सर्वे वाक्यविशेषाश्चेतनाचेतनविलक्षणसर्वज्ञसर्वशक्तिब्रमप्रतिपादनपरा व्याख्याताः । 'व्याख्याताः'इति पदाभ्यासोऽध्यायपरिसमाप्तियोतनार्थः ॥ २९ ॥
इति श्रीशारीरकमीमांसाभाष्ये सर्वव्याख्यानाधिकरणम् ॥ ८॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसामान्ये प्रथमस्याध्यायस्य चतुर्थः पादः॥४॥
॥ समाप्तश्चाध्यायः॥ वेदान्तसारे-एतेन सर्वे व्याख्याताव्याख्याताः॥ १"जन्माचस्य यतः" इत्यादिना एतदन्तेन न्यायेन सर्वे वेदान्ताः ब्रह्मपरा व्याख्याताः। द्विरुक्तिरध्यायपरिसमाप्तिद्योतनाय ॥ २९ ॥
इति वेदान्तसारे सर्वव्याख्यानाधिकरणम् ॥ ८ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे प्रथमस्याभ्यायस्य चतुर्थःपादः॥४॥
॥समाप्तश्चाध्यायः॥ वेदान्तदीपे-एतेन सर्वे व्याख्याताव्याख्याताः॥ २"यतो वा इ. मानि" इत्यादिष्दाहतेषु वाक्येषु १"जन्माद्यस्य यतः" इस्यादिनोकन्यायकला. पेन सर्वे वेदान्ताः ब्रह्मपरा ब्याख्याताः । पदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थः ॥ २९॥
इति वेदान्तदीपे सर्वव्याख्यानाधिकरणम् ॥ ८॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे प्रथमस्याध्यायस्य चतुर्थः पादः ॥४॥
॥ समाप्तश्चाध्यायः॥
१. शारी. १-१-२ ॥
२. ते. भू. १॥
For Private And Personal Use Only

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465