SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - (श्रीशारीरकमीमांसामाध्ये सर्वव्याख्यानाधिकरणम् ॥९॥). एतेन सर्वे व्याख्याताव्याख्याताः । १॥४॥२९॥ एतेन पादचतुष्टयोक्तन्यायकलापेन, सर्ववेदान्तेषु जगत्कारणमतिपादनपरास्सर्वे वाक्यविशेषाश्चेतनाचेतनविलक्षणसर्वज्ञसर्वशक्तिब्रमप्रतिपादनपरा व्याख्याताः । 'व्याख्याताः'इति पदाभ्यासोऽध्यायपरिसमाप्तियोतनार्थः ॥ २९ ॥ इति श्रीशारीरकमीमांसाभाष्ये सर्वव्याख्यानाधिकरणम् ॥ ८॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसामान्ये प्रथमस्याध्यायस्य चतुर्थः पादः॥४॥ ॥ समाप्तश्चाध्यायः॥ वेदान्तसारे-एतेन सर्वे व्याख्याताव्याख्याताः॥ १"जन्माचस्य यतः" इत्यादिना एतदन्तेन न्यायेन सर्वे वेदान्ताः ब्रह्मपरा व्याख्याताः। द्विरुक्तिरध्यायपरिसमाप्तिद्योतनाय ॥ २९ ॥ इति वेदान्तसारे सर्वव्याख्यानाधिकरणम् ॥ ८ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे प्रथमस्याभ्यायस्य चतुर्थःपादः॥४॥ ॥समाप्तश्चाध्यायः॥ वेदान्तदीपे-एतेन सर्वे व्याख्याताव्याख्याताः॥ २"यतो वा इ. मानि" इत्यादिष्दाहतेषु वाक्येषु १"जन्माद्यस्य यतः" इस्यादिनोकन्यायकला. पेन सर्वे वेदान्ताः ब्रह्मपरा ब्याख्याताः । पदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थः ॥ २९॥ इति वेदान्तदीपे सर्वव्याख्यानाधिकरणम् ॥ ८॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे प्रथमस्याध्यायस्य चतुर्थः पादः ॥४॥ ॥ समाप्तश्चाध्यायः॥ १. शारी. १-१-२ ॥ २. ते. भू. १॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy