________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.] प्रकृत्यधिकरणम्.
४११ तिष्ठत्" इत्युपादानं निमित्तं चोभयं ब्रह्मैवेति हि साक्षादानायते ; अतश्चोभये ब्रह्म ॥२५॥
आत्मकृतेः ॥ १"तदात्मानं स्वयमकुरत" इति स्रष्टुरात्मन एव जगदाकारेण कृतिरुपदिश्यते ; अतश्चोभयं ब्रह्मैव । नामरूपभावावाभ्याम् एकस्य कर्मकर्तृभावो न विरुद्धः॥२६॥ ____यद्यात्मानमेव ब्रह्म जगदाकारं करोति, तर्हि ब्रह्मणोऽपहतपापत्वादि. कमनवधिकातिशयानन्दस्वरूपत्वं सर्वशत्वमित्यादि सर्व विरुध्यते, अज्ञत्वासु. खित्वकर्मवश्यत्वादिविपरीतरूपत्वाजगत इत्यत उत्तरं पठति
परिणामात् ।। अक्षब्रह्मविवर्तवादे हि तद्भवत्येव, अज्ञानस्य तत्कार्यरूपानन्तापुरुषार्थस्य च वेदान्तजन्यज्ञाननिवर्त्यस्य ब्रह्मण्येवान्वयात् , तदा शास्त्रस्य भ्रान्तजल्पितत्वापाताश्च । अविभक्तनामरूपसूक्ष्मचिचिवस्तुशरीरकस्य ब्रह्मणः विभक्तनामरूपस्थूलचिदचिवस्तुशरीरत्वेन परिणामो हि वेदान्तेभूपदिश्यते, २"तद्धेदं त_व्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत" इत्येवमादिभिः । अपुरुषार्थाश्च विकाराश्शरीरभूतचिदचिवस्तुगताः । कारणावस्थायां कार्यावस्थायां चात्मभूतं ब्रह्म अपहतपाप्मत्वादिगुणकमेव । स्थूलसूक्ष्मावस्यस्य कृत्स्नस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वम्, ब्रह्मणश्च तदात्मत्वम् ३"यः पृथिव्यां तिष्ठन्" "यस्य पृथिवी शरीरम्” इत्यारभ्य ४'यस्याव्यक्तं शरीरम् यस्याक्षरं शरीरम् यस्य मृत्युश्शरीरम् एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देवः” इत्येवमादिश्रुतिशतसमधिगतम् । अतस्सर्वमनवद्यम् ॥ २९ ॥
योनिश्च हि गीयते ॥ ५"यद्भतयोनि परिपश्यन्ति धीराः'६"कर्तारमीशं पुरुषं ब्रह्मयोनिम्" इत्यादिषु सर्वस्य भूतजातस्य परमपुरुषः योनि. त्वेन गीयते । हिशब्दो हेतौ। यस्माद्योनिरिति गीयते,तस्माश्चोपादानमपि ब्रह्म। योनिशब्दश्वोपादनकारणपर्यायः ।। २८ ॥
इति वेदान्तदीपे प्रकृत्यधिकरणम् ॥ ७ ॥
१. ते. आ. ७-१ ।। २. १. ३-४-७ ॥ ३. १. ५-७.३ ॥
४. सुबाल, ७॥ ५. मु. १-१-६॥ ६. मु. ३.१-३॥
For Private And Personal Use Only