________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमते रामानुजाय नमः अधिकरणसारावली. श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवों मे सन्निधत्तां सदा हृदि ।
स्वस्ति श्रीरङ्गभर्तुः किमपि दधदहं शासनन्तत्प्रसत्त्यै सत्यैकालम्बि भाष्यं यतिपतिकथितं शश्वदद्ध्याप्य युक्तान् । विश्वस्मिन्नामरूपाण्यनुविहितवता तेन देवेन दत्तां वेदान्ताचार्यसंज्ञामवहितबहुवित्सार्थमन्वर्थयामि ॥ श्रीमद्भयां स्यादसावित्यनुपधि वरदाचार्यरामानुजाभ्यां सम्यग्दृष्टेन सर्वसहनिशितधिया वेङ्कटेशेन कुप्तः । सेव्योऽसौ शान्तचित्तैः श्रवणरसनया शान्तिलाभार्थिभिर्वा सिद्धश्शारीरकार्थे सहजबहुगुणः स्रग्धरादुग्धराशिः॥ त्रय्यन्तस्वान्तवादिन्यधिकरणगणे पौनरुत्योक्तबाधौ मन्दत्वासङ्गतत्वे विशयमफलतां मानवाधं च मन्तॄन् । दिङ्मोहक्षोभदीनान् दिनकरकिरणश्रेणिकेवोज्जिहाना हृद्या पद्यावलीयं हृदयमधिगता सावधानान्धिनोतु ॥ ३ गम्भीरे ब्रह्मभागे गणयितुमखिलं कः प्रवीणः प्रमेयं ? दिङ्मातं दर्शयन्नप्यहमिह निपुणैः प्राध्वमध्यक्षणीयः । मा भूनिश्शेषसिद्धिस्तदपि गुणविदः स्फीतनिस्सीमरने मध्येहारं निधेयम्महति जहति किम्मौक्तिकं लब्धमब्धौ ॥ ४ १. वेदिन्य इति पा.
For Private And Personal Use Only