________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
[अ. १. वेदार्थन्यायचिन्त्ये प्रथममधिगतः कर्मवर्गः प्रमाणैः भेदैरङ्गैः प्रयुक्त्या क्रमविरचनयाऽथाधिकृत्याऽतिदिष्टया। तत्राशेषैविशेषैस्तदनु तदनुवयूहतः प्राप्तबाधैः तन्त्रेणाथ प्रसक्त्या तत उपरि चतुर्लक्षणी देवतार्था । प्रारधर्मेऽल्पास्थिरार्थे प्राशमितविशये तादृशाराध्ययुक्तेऽथातश्शारीरकांशे बहुविधमहिम ब्रह्म मीमांसितव्यम् । कृत्स्नस्वाध्यायसागाध्ययनसमुदितापातबुद्ध्यैव कर्म । त्यक्त्वाऽऽदो ब्रह्मचिन्तां किमिति न कुरुतान्तन्न तुल्योक्त्यबाधात्।। प्रावण्यं प्राक्त्रिवर्गे सफलयतनतोपासनाङ्गत्वतोऽपि व्याख्यारूपेऽत्र शास्त्रे क्रमनियतिरसौ स्याच मुख्यक्रमेण । मानत्वादिर्विचार्यः पुरत इह तथा वाक्यवेद्यात्पदार्थो दृष्टान्तश्थोपमेयाद्यदि मधु सविधे यातु चादि किमर्थः॥ व्याचख्युः केऽपि तापत्रयहतिमितरे साधनानां चतुष्कं काण्डेऽस्मिन् पूर्ववृत्तं कथयति निगमः कर्मचिन्ताफलन्तत् । साङ्गाधीतिर्हि सूते विशयमवसरः क्वात्र तन्त्रान्तरादेरौचित्यस्थापितोऽयं क्रम इह न पुनश्चोदनासंप्रयुक्तः॥ ८ नित्यपाप्तस्य कण्ठस्थितकनकनयानिर्विशेषस्य लब्धिमिथ्याभूतं निवर्त्य श्रुतिशकलभुवः प्रेक्षणात्तन्निवृत्तिः। कर्मैवं क्वोपयुक्तं प्रतिभटमपि तद्वत्ततोक्तिर्मदुक्ते प्राप्तात्रेति प्रलापे प्रतिवचनगतिर्भाषिता विस्तरेण ॥ मीमांसायाः कबन्ध कतिचन जगृहराहुकल्पं शिरोऽन्ये किन्तैरन्तर्विरोधप्रमुषितमतिभिर्बाह्यकल्पैर्ऋमद्भिः । स्वाध्यायायायकात्स्न्र्ये स्वविधिपरविधिप्रेरणा तावदास्तां कृत्स्नापातप्रतीतौ किमिति कृतधियः कृत्स्नचिन्तान कुर्युः ॥ १०
For Private And Personal Use Only