Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पा. ४.]
कारणत्वाधिकरणम् •
समाकर्षात् । १ । ४ । १५॥
1266
१" असा इदमग्र आसीत्" इत्यत्रापि विपश्चिदानन्दमयं सत्यसङ्कल्पं ब्रह्मैव समाकृष्यते । कथम् ? २" तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽनन्दमयः " ३" सोऽकामयत । बहु स्यां प्रजायेयेति" ३" इदं सर्वमसृजत । यदिदं किंच तत्सृष्ट्वा । तदेवानुप्राविशत्। तदनुप्रविश्य । सच्च त्यचाभवत् " इत्यादिना ब्राह्मणेनाऽनन्दमयं ब्रह्म सत्यसङ्कल्पं सर्वस्य स्त्रष्ट सर्वानुप्रवेशेन सर्वात्मभूतमभिधाय ३ " तदप्येष श्लोको भवति' इत्युक्तस्यार्थस्य सर्वस्य साक्षित्वेनोदाहृतोऽयं श्लोकः ४ " असद्वा इदमग्र आ सीत्" इति। तथोत्तरत्र " भीषाऽस्माद्वातः पवते" इत्यादिना तदेव ब्रह्म समाकृष्य सर्वस्य प्रशासितृत्वनिरतिशयानन्दत्वादयोऽभिधीयन्ते । अतोऽयं मन्त्रस्तद्विषय एव । तदानीं नामरूपविभागाभावेन तत्सम्बन्धितयाऽस्तित्वाभावाद्ब्रह्मैवासच्छब्देनोच्यते । ६" असदेवेदमग्र आसीत्" इत्यत्राप्ययमेव निर्वाहः । यदुक्तं तद्धेदं तर्ह्यव्याकृतमासीत्” इति प्रधानमेव जगत्कारणत्वेनाभिधीयत इति; नेत्युच्यते, तत्राप्यव्याकृतशब्देनाच्याकृतशरीरं ब्रह्मैवाभिधीयते स एष इह प्रविष्ट आनखाग्रेभ्यः पश्यं
५
www.kobatirth.org
१. तै. आ. ७-१ ॥
तै. आ. ६ ॥
तै. आ. ८ ॥
५.
६. छा. ३-१९-१ ॥
३.
क्षुः शृण्वत्र श्रोतं मन्वानो मन आत्मेत्येवोपासीत" इत्यत्र " स एषः " इति तच्छब्देनाव्याकृतशब्दनिर्दिष्टस्यान्तः प्रविश्य प्रशासितृत्वेनानुकर्षात्, “ तत्सृष्ट्वा तदेवानुप्राविशत् " " अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति स्रष्टस्सर्वज्ञस्य परस्य ब्रह्मणः कार्यानुप्रवेशनामरूपव्याकरणप्रसिद्धेश्च । १० “अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा"
२. तै. आ. ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
४. तै. आ. ७ ॥
७. बृ. ३४-७ ॥
८, तै. आ. ६ ॥
९. छा. ६-३-२ ॥
१०. मारणे. १ ३.२१ ॥
For Private And Personal Use Only
३७९

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465