Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२
श्रीशारीरमीमांसाभाग्ये
[अ. १.
---
जगत्कारणं वेद्यतया न तेभ्यः प्रतीयते । तथाहि - भोक्तारमेव पुरुष कारणं वेद्यतयाऽधीयते कौषीतकिनो बालाक्यजातशत्रुसंवादे १" ब्रह्म ते ब्रवाणि” इत्युपक्रम्य : “यो वै बालक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः " इति । उपक्रमे वक्तव्यतया बालाकिनोपक्षिप्तं ब्रह्माजानते तस्मा एवाजातशत्रुणा " स वै वेदितव्यः" इति ब्रह्मोपदिश्यते । “यस्य वैतत्कर्म " इति कर्मसम्बन्धात्प्रकृत्यध्यक्षो भोक्ता पुरुषो वेदितव्यतयोपदिष्टं ब्रह्मेति निश्चीयते, नार्थान्तरम्, तस्य कर्मसम्बन्धानभ्युपगमात्। कर्मच पुण्यापुण्यलक्षणं क्षेत्रज्ञस्यैव सम्भवति । नच वाच्यम् — क्रियत इति कर्मेति व्युत्पत्त्या प्रत्यक्षादिप्रमाणोपस्थापितं जगदेतत्कर्मेति निर्दिश्यते, यस्यैतत्कृत्स्नं जगत्कर्म, स वेदितव्य इति क्षेत्रज्ञादर्थान्तरमेव प्रतीयते - इति; १ “यो वै बालक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म” इति पृथन्ङिन्देशवैयर्थ्यात् कर्मशब्दस्य च लोकवेदयोः पुण्यपापरूप एव कर्मणि प्रसिद्धेः । तत्तद्भोक्तृकर्मनिमित्तत्वाज्जगदुत्पते रेतेषां पुरुषाणां कर्तेतिच भोक्तुरेवोपपद्यते । तदयमर्थः - एतेषामादित्यमण्डलाद्यधिकरणानां क्षेत्रज्ञभोग्यभोगोपकरणभूतानां पुरुषाणां यः कारणभूतः, एतत्कारणभावहेतुभूतं पुण्यापुण्यलक्षणं च कर्म यस्य, स वै वेदितव्यःतत्स्वरूपं प्रकृतेर्विविक्तं वेदितव्यम् - इति । तथोत्तरत्र १ " तौ ह सुप्तं पुरुषमाजग्मतुः तं यष्टिना चिक्षेप" इति सुप्तपुरुषागमनयष्टिघातोत्थापनादीनि च भोक्तृप्रतिपादन एव लिङ्गानि । तथोपरिष्टादपि भोक्तैव प्रतिपाद्यते २" तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वास्श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एनं भुञ्जन्ति" इति । तथा १" - एतद्वाला पुरुषोऽशयिष्टक वा एतदभूत्कुत एतदागात्" इति पृष्टममजानते तस्मै स्वयमेवाजातशत्रुरुवाच ३" हिता नाम नाड्यस्तासु तदा
46
१. कौषीतकी. ४. १८ ॥
२. कौषी ४-२० ॥
३. कौषी. ४-१९ ॥
For Private And Personal Use Only

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465