Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 412
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९१ पा. ४.] वाक्यान्षयाधिकरणम् . महतो भूतस्य निश्श्वसितमेतद्यदृग्वेदः" इत्यादिना कृत्स्नस्य जगतः कारणत्वमुच्यमानं परमपुरुषादन्यस्य कर्मपरवशस्य मुक्तस्य निर्व्यापारस्य च पुरुषमात्रस्य न सम्भवति । तथा १"आत्मनो वा अरे दर्शनेन" इत्यादिना एकविज्ञानेन सर्वविज्ञानमभिधीयमानं सर्वात्मभूते परमात्मन्येवावकल्पते । यत्त्वेतदेकरूपत्वादात्मनामेकात्मविज्ञानेन सर्वात्मविज्ञानमुच्यत इति ; तदयुक्तम् , अचेतनप्रपञ्चज्ञानाभावेन सर्वविज्ञानाभावात् । प्रतिज्ञोपपादनाय च २“इदं ब्रह्मेदं क्षत्रम्" इत्युपक्रम्य २ "इदं सर्वे यदयमात्मा" इति प्रत्यक्षादिसिद्धं चिदचिन्मिश्रं प्रपञ्चम् 'इदम्' इति निर्दिश्य 'एतदयमात्मा' इत्यैकात्म्योपदेशश्च परमात्मन एवोपपद्यते । नहींदंशब्दवाच्यं चिदचिन्मिश्रं जगत्पुरुषेणाचित्संसृष्टेन तद्वियुक्तेन स्वरूपेण वाऽवस्थितेन चैक्यमुपगच्छति । अतएव २ "सर्व तं परादायोऽन्यत्राऽत्मनस्सर्व वेद" इति व्यतिरिक्तत्वेन सर्ववेदननिन्दा च; तथा प्रथमेच मैत्रेयीब्राह्मणे ३“महद्भतमनन्तमपारम्" इति श्रुता महत्त्वादयो गुणाः परमात्मन एव सम्भवन्ति । अतस्स एवात्र प्रतिपाद्यते । यत्तूक्तं पतिजायापुत्रवित्तपश्वादिप्रियान्वयिनो जीवात्मन उपक्रमे त्वन्वेष्टव्यतया प्रतिपादनात्तद्विषयमेवेदं वाक्यमितिः तदयुक्तम्, ४"आत्मनस्तु कामाय" इत्यात्मशब्देन जीवात्मसंशब्दने तस्य “आस्मा वा अरे द्रष्टव्यः" इत्यनेनानन्वयप्रसङ्गात्। ४"आत्मा वा अरे द्रष्टव्यः" इत्यात्मनो द्रष्टव्यत्वोपयोगितया ४"आत्मनस्तु कामाय" इत्युपदिष्टमिति प्रतीयते। आत्मनस्तु कामाय-आत्मनः कामसम्पत्तये काम्यन्त इति कामाः आत्मन इष्टसम्पत्तय इति यावत्।नच-जीवात्मन इष्टसम्पत्तये पत्यादयः प्रिया भवन्ति-इत्युक्ते सति तस्य जीवस्य स्वरूपमन्वेष्टव्यं भवति । ३. बु. ४-४-१२ ॥ ४. इ. ६-५-६॥ २.१.६.५-७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465