Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ४.]
अनुमानिकाधिकरणम्.
सूक्ष्मन्तु तदईत्वात् ।। तुशब्दोऽवधारणे । सुक्ष्मम् अव्यक्तमेवावस्थाम्तरापनं शरीरं भवति, तदवस्थस्यैव कार्यार्हत्वात् ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यदि रूपकविन्यस्ता आत्मादय एव वशीकार्यत्वे पराः १ " इन्द्रियेभ्यः परा:" इत्यादिना गृह्यन्ते; तर्हि २" अव्यक्तात्पुरुषः परः । पुरुषान परं किञ्चित्" इति पुरुषग्रहणं किमर्थमित्यत आह
१. कठ. १-३-१० ॥
२. कठ. १-३-११ ॥
तदधीनत्वादर्थवत् || अन्तर्यामिरूपेणावस्थित पुरुषाधीनत्वादात्मादिकं सर्व रथिरथत्वादिना रूपितम् अर्थवत् प्रयोजनवद्भवति । अत उपासननिर्वृत्तौ वशीकार्यकाष्ठा परमपुरुष इति तदर्थमिह रूपकविन्यस्तेषु परिगृह्यमाणेषु ३ पुरुषस्यापि ग्रहणम् । उपासननिर्वृत्त्युपायकाष्ठा पुरुषः प्राप्यश्चेति २" पुरुषान परं किञ्चित् सा काष्ठा सा परा गतिः" इत्युक्तम् । भाष्यप्रक्रियया वा नेयमिदं सूत्रम् परमपुरुषशरीरतया तदधीनत्वाद्भूतसूक्ष्ममव्याकृतमर्थवदिति तदिद्दाव्यक्तशब्देन गृह्यते; नाब्रह्मात्मकं स्वनिष्ठं तन्त्रसिद्धम् इति ॥ ३ ॥ ज्ञेयत्वावचनाच्च ॥ यदि तन्त्रसिद्ध प्रक्रियेहाभिप्रेता; तदाऽव्यक्तस्यापि शेयत्वं वक्तव्यम् । ४'' व्यक्ताव्यक्तज्ञविज्ञानात्" इति हि तत्प्रक्रिया । नाव्यक्तमिह शेयत्वेनोक्तम्, अतश्चात्र न तन्त्रप्रक्रियागन्धः ॥ ४ ॥
वदतीतिचेन प्राज्ञो हि प्रकरणात् ॥ ५" अशब्दमस्पर्शम्" इत्युपक्रम्य ५ " महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते " इति प्रधानस्य शेयत्वमनन्तरमेव वदतीयं श्रुतिरिति चेत् तन्न, ५ " अशब्दमस्पर्शम्" इत्यादिना प्राशः परमपुरुष एव ह्यत्रोच्यते ६" सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" ७"एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते " इति प्राज्ञस्यैव प्रकृतत्वात् ॥
३. परस्यापि पुरुषस्य पा ॥ ४. सांख्यतत्त्वकारिका २ - को ॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।। अस्मिन्प्रकरणे ८" येयं प्रेते विचिकित्सा मनुष्ये” इत्यारभ्याऽसमाप्तेः परमपुरुषतदुपासनोपासकानां त्रयाणामेवैवं ज्ञेयत्वेन उपन्यासः प्रश्नश्च दृश्यते, न प्रधानादेस्तान्त्रिकस्यापि । अतश्च न प्रधानमिह ज्ञेयत्वेनोक्तम् ॥ ६ ॥
महद्वच्च ॥ यथा १" बुद्धेरात्मा महान्परः" इत्यात्मशब्द सामानाधिकर
३६३
५. कठ. १-३-१५ ॥
६. कठ. १-३-९ ॥
७. कठ. १-३-१२ ॥
८. कठ, १-१-२०॥
For Private And Personal Use Only

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465