Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३७४
www.kobatirth.org
श्रीशारीरकमीमांसाभाष्ये
के पुनस्ते पञ्चजनाः इत्यत आहप्राणादयो वाक्यशेषात् । १ । ४ । १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१" प्राणस्य प्राणमुत चक्षुषश्चक्षुश्श्रोत्रस्य श्रोत्रमन्नस्यानं मनसो ये मनो विदुः" इति वाक्यशेषाद्रह्माश्रयाः प्राणादय एव पञ्च पञ्चजनाः इति विज्ञायन्ते ॥ १२ ॥
१. ब्रु. ६-४-१८ ॥
२. ब्रु. ६-४-१७ H
अथ स्यात् काण्वानां माध्यन्दिनानां च २' यस्मिन् पञ्च पञ्च जनाः" इत्ययं मन्त्रस्समानः ; "प्राणस्य प्राणम्" इत्यादिवाक्यशेषे काण्वानामन्नस्य पाठो न विद्यते ; तेषां पञ्च पञ्चजनाः प्राणादय इति न शक्यं वक्तुम् — इति; अत्रोत्तरम् -
[म. १०
ज्योतिषैकेषामसत्यन्ने । १ । ४ । १३ ॥
एकेषां काण्वानां पाठे असत्यन्ने ज्योतिषा पञ्चजनाः इन्द्रियाणीति ज्ञायन्ते;तेषां वाक्यशेषः प्रदर्शनार्थः। एतदुक्तं भवति - २" यस्मिन् पञ्च पञ्चजनाः" इत्यस्मात्पूर्वस्मिन्मन्त्रे “तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्” इति ज्योतिषां ज्योतिष्वेन ब्रह्मण्यभिधीयमाने ब्रह्माधीन - स्वकार्याणि कानिचिज्ज्योतींषि प्रतिपन्नानि तानि च विषयाणां प्रकाशकानीन्द्रियाणीति २ यस्मिन् पञ्च पञ्चजनाः" इत्यनिर्धारितविशेषनिर्देशेनावगम्यन्ते — इति । १ " प्राणस्य " इति प्राणशब्देन स्पर्शनेन्द्रियं गृह्यते, वायुसम्बन्धित्वात्स्पर्शनेन्द्रियस्य मुख्यप्राणस्य ज्योतिश्शब्देन प्रदर्शनायोगात् । चक्षुष इति चक्षुरिन्द्रियम्, श्रोत्रस्येति श्रोतेन्द्रियम्, अन्नस्येति घ्राणरसनयोस्तन्त्रेणोपादानम्, अन्नशब्दोदितपृथिवीसम्बन्धित्वाद्वाणेन्द्रियमनेन गृह्यते ; अद्यतेऽनेनेत्यन्नमिति रसनेन्द्रियमपि गृह्यते । मनस इति मनः ।
-
३. बृ. ४-१६ ॥
For Private And Personal Use Only

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465