Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
मुमुक्षुणा परित्याज्यं ब्रह्मभावमभीप्सुना । मुमुक्षोरपि कर्मास्तु श्रवणं चापि साधनम् ॥ हस्तवद्रध [य]मेतस्य स्वकार्यं साधयिष्यति । यथा विजृम्भते दीपः ऋजूकरणकर्मणा ॥ तथा विजृम्भते बोधः पुंसो विहितकर्मणा । अतस्सापेक्षितं ज्ञानं अथवाऽपि समुच्चयम् ॥ मोक्षस्य साधनमिति वदन्ति ब्रह्मवादिनः । मुमुक्षोर्युज्यते त्यागः कथं विहितकर्मणः ॥ इति शङ्का न कर्तव्या मूढवत्पण्डितोत्तमैः । कर्मणः फलमन्यत्तु श्रवणस्य फलं पृथक् ॥ वैलक्षण्यं च सामग्रयोः चोभयत्राधिकारिणः । कामी कर्मण्यधिकृतः निष्कामी श्रवणे मतः ॥ अर्थी समर्थ इत्यादि लक्षणं कर्मिणो मतम् । परीक्ष्य लोकानित्यादि लक्षणं मोक्षकाङ्क्षिणः || मोक्षाधिकारी संन्यासी गृहस्थः किल कर्मणि । कर्मणस्साधनं भार्यास्रुक्खुवादिपरिग्रहः ॥
नैवास्य साधनापेक्षा शुश्रूषोस्तु गुरुं विना । उपर्युपर्यहङ्कारो वर्धते कर्मणा भृशम् ॥ अहङ्कारस्य विच्छित्तिः श्रवणेन प्रतिक्षणम् । प्रवर्तकं कर्मशास्त्रं ज्ञानशास्त्रं निवर्तकम् ॥ इत्यादिवैपरीत्यं तत् साधने चाधिकारिणोः । द्वयोः परस्परापेक्षा विद्यते न कदाचन ॥ सामग्रयोश्रो भयोस्तद्वत् उभयत्राधिकारिणोः । ऊर्ध्वं नयति विज्ञानं अधः प्रापयति क्रिया ॥
१३५
१७३
१७४
१७५
१७६
१७७
१.७८
१७९
१८०
१८१
१८२
१८३
१८४
Loading... Page Navigation 1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230