Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
अविरुद्धांशग्रहणं न श्रुत्याऽपि विरुध्यते ॥ लक्ष्यार्थनिरूपणम्.
૧૮૭
७११
लक्षणा ह्युपगन्तव्या ततो वाक्यार्थसिद्धये । वाच्यार्थानुपपत्यैव लक्षणाऽभ्युपगम्यते ॥ सम्बन्धानुपपत्तिभ्यां लक्षणेति जगुर्बुधाः । गङ्गायां घोष इत्यादौ या जहल्लक्षणा मता ॥ न सा तत्त्वमसीत्यत्र वाक्य एषा प्रवर्तते । गङ्गाया अपि घोषस्याधाराधेयत्वलक्षणम् ॥ सर्वो विरुद्धवाक्यार्थः तत्र प्रत्यक्षतस्ततः । सङ्गात्सम्बन्धवत्तीरे लक्षणा सम्प्रवर्तते ॥ तथा तत्त्वमसीत्यत्र चैतन्यैकत्वलक्षणे | विवक्षिते तु वाक्यार्थोऽपरोक्षत्वादिलक्षणः ॥ विरुद्धयते भागमात्रो न तु सर्वो विरुद्धयते । तस्माज्जहल्लक्षणायाः प्रवृत्तिर्नात्र युज्यते ॥ वाच्यार्थस्य तु सर्वस्य सागे न फलमीक्ष्यते । नाळिकेरफलस्येव कठिनत्वधिया नृणाम् ॥
गङ्गापदं यथा स्वार्थं यक्त्वा लक्षयते तटम् । तत्पदं त्वंपदं वाऽपि यक्त्वा स्वार्थ यथाऽखिलम् ॥ ७१९ तदर्थं वा त्वमर्थं वा यदि लक्षयति स्वयम् । तदा जहल्लक्षणायाः प्रवृत्तिरुपपद्यते ॥ न शङ्कनीयमियायैः ज्ञातार्थे न हि लक्षणा । तत्पदं त्वंपदं वाऽपि श्रूयते च प्रतीयते ॥ तदर्थश्च कथं तत्र संप्रवर्तत लक्षणा ।
७१२
७१३
७१४
७१५
७१६
७१७
७१८
७२०
७२१
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230