Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तासैखान्तसारसंग्रहः
पदार्थाभावना
भूमिकापञ्चकाभ्यासात् स्वात्मारामतया भृशम् । अभ्यन्तराणां वाह्यानां पदार्थानामभावनात् ॥ परमयुक्तेन चिरप्रयत्नेनावबोधनम् । पदार्थाभावना नाम षष्ठी भवति भूमिका ||
तुर्यगा.
षडुमिकाचिराभ्यासात् भेदस्यानुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ जाग्रज्जाग्रत्.
. इदं ममेति सर्वेषु दृश्यभावेष्वभावना | जाग्रज्ज ग्रदितिप्राहुः महान्तो ब्रह्मवित्तमाः ॥ जाग्रत्स्वप्नः.
विदित्वा सच्चिदानन्दे मयि दृश्यपरम्पराम् । नामरूपपरित्यागो जाग्रत्स्वप्नस्स ईरितः ॥
जाग्रत्सुप्तिः.
परिपूर्णचिदाकाशे माय वोधात्मतां विना । न किञ्चिदन्यदस्तीति जाग्रत्सुप्तिस्समीर्यते ॥
स्वप्नजाग्रत्.
मूलाज्ञानविनाशेन कारणाभासचेष्टितैः । बन्धो न मेsतिस्वल्पोऽपि स्वप्नजाग्रादितीर्यते ॥
स्वप्न स्वप्नः
कारणाज्ञाननाशाद्यत् द्रष्टृदर्शनदृश्यता । न कार्यमस्ति तज्ज्ञानं स्वस्वप्रस्समीर्यते ॥
૨૦૭
९२१
९२२
९२३
९२४
९२५
९२६
९२७
९२८
Loading... Page Navigation 1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230