Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
अनुबन्धः.
१६९ तमंपुढे ४८० तमश्लोकानन्तरं पतितत्वेनोत्प्रेक्षिताः श्लोका मातृकायामन्ते कस्मिश्चित्पत्रे लिखिता अत्र प्रकटीक्रियन्तेमूढानां प्रतिविम्बादौ बालानामिव दृश्यते । सादृश्यं विद्यते बुद्ध आत्मनोऽध्यासकारणम् ॥ अनात्मन्यमित्येव योऽयमध्यास ईरितः । स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥ सुप्तिमूर्च्छत्थितेष्वेव दृष्टस्संसारलक्षणः । अनादिरेषाऽविद्याsतः संस्कारोऽपि च तादृशः ॥
१
३
अध्यासवाधागमनस्य कारणं शृणु मवक्ष्यामि समाहितात्मा यस्मादिदं प्राप्तमनर्थजातं जन्माप्ययव्याधिजरादिदुःखम् ॥ ४ आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् ।
विक्षेप आवृतिश्चेति याभ्यां संसार आत्मनः ॥ आवृतिस्तमसरशक्तिः तद्ध्यावरणकारणम् । मूलाविद्येति सा प्रोक्ता यया संमोहितं जगत् ॥ विवेकवानप्यतियौक्तिकोपि श्रुतात्मतत्त्वोपि च पण्डितोपि । शक्या यया संवृतबोधदृष्टिः आत्मानमात्मस्थमिमं न वेद ॥७ विक्षेपनाम्नी रजसस्तु शक्तिः प्रवृत्तिहेतुः पुरुषस्य नियम् । स्थूलादिलिङ्गान्तमशेषमेतत् यया सदात्मन्यसदेव सूयते ॥ ૮. रुद्रा यथा पूरुषमप्रमत्तं समावृणोतीयमपि प्रतीचम् । समावृणोयावृतिशक्तिरन्तः विक्षेपशक्ति परिजृम्भयन्ती ॥ शक्या महाssवर्णाभिधानया समावृते सत्यमलस्वरूपे । पुमाननात्मन्यहमेष एवेत्यात्मत्वबुद्धिं विदधाति मोहात् ॥ १० यथा प्रसुप्ततिभासदेहे स्वात्मत्वधीरेष तथा ह्यनात्मनः ।
५
Loading... Page Navigation 1 ... 224 225 226 227 228 229 230