Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 222
________________ ९४१ सर्ववेदान्तसिद्धान्तसारसंग्रहः. २०९ परिशान्ततया गाढनिद्रालुरिव लक्ष्यते । कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः ॥ तुर्यावस्थां सप्तमी च क्रमात्प्राप्नोति योगिराट् । विदेहमुक्तिः. विदेहमुक्तिरेवात्र तुर्यातीतदशोच्यते । यत्र नासन्न सच्चापि नाहं नाप्यनहंकृतिः ॥ केवलक्षीणमनन आस्तेऽद्वैतेऽतिनिर्णयः । *अन्तश्शून्यो....अम्बरे ॥ अन्तःपूर्णो....णवे । यथास्थितमिदं सर्व व्यव....च ॥ अस्त....उच्यते । नोदेति....उच्यते ॥ ९४२ यो जागर्ति....ते । रागद्वे....ते ॥ यस्य नाहं....ते । यस्समस्तार्थ....ते ॥ द्वैतवर्जित....ते। इदं जगदयं ....ते ॥ चिदात्मा....ते । देहमृधा....ते ॥ ९४६ यस्य देहादि....ते। अहं ब्रह्म....ते ॥ जीवन्मुक्ति....दतामिव । ततस्तत्सं....विदां च यत् ॥ ९४८ *एते श्लोका एवमेवासमग्रा मातृकाकोशे दृश्यन्ते. iv-27 ९५३ ९५७ ९४७

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230