Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः. . १९७ वाचस्साक्षी पाणवृत्तेश्च साक्षी बुद्धस्साक्षी बुद्धिवृत्तेश्च साक्षी । चक्षुश्श्रोत्रादीन्द्रियाणां च साक्षी साक्षी निसः प्रत्यगेवाहमस्मि ॥ नाहं स्थूलो नापि सूक्ष्मो न दी? नाहं बालो नो युवा नापि वृद्धः । नाहं काणो नापि मूको न पण्डः साक्षी नित्यः प्रत्यगेवाहस्मि ॥ नास्म्यागन्ता नापि गन्ता न हन्ता नाहं कर्ता न प्रयोक्ता न वक्ता । नाहं भोक्ता नो सुखी नैव दुःखी साक्षी निसः प्रसगेवाहमस्मि ॥ नाहं योगी नो वियोगी न रागी नाहं क्रोधी नैव कामी न लोभी । नाहं बद्धो नापि युक्तो न मुक्तः साक्षी नियः प्रसगेवाहमस्मि ॥८१८ नान्तःप्रज्ञो नो वहिःप्रज्ञको वा नैव प्रज्ञो नापि चामज्ञ एषः । नाहं श्रोता नापि मन्ता न बोद्धा साक्षी निसः प्रसगेवाहमस्मि ॥ न मेऽस्ति देहेन्द्रियबुद्धियोगो न पुण्यलेशोऽपि न पापलेशः । क्षुधापिपासादिषडूमिदूरः सदा विमुक्तोऽस्मि चिदेव केवलः ॥ अपाणिपादो हमवागचक्षुपी अमाण एवास्म्यमना ह्यबुद्धिः । व्योमैव पूर्णोऽस्मि विनिर्मलोऽस्मि सदैकरूपोऽस्मि चिदेव केवलः ॥ इति स्वमात्मानमवेक्षमाणः प्रतीतहश्यं प्रविलापयन्सदा । जहाति विद्वान् विपरीतभावं स्वाभाविकं भ्रान्तिवशात्प्रतीतम् ॥ विपरीतात्मतास्फूर्तिः एव मुक्तिरितीर्यते । सदा समाहितस्यैव सैषा सिद्धयति नान्यथा ॥ ८२३ न वेषभाषाभिरमुष्य मुक्तिः या केवलाखण्डचिदात्मना स्थितिः । तसिद्धये स्वात्मनि सर्वदा स्थितो जह्यादहन्तां ममतामुपाधौ ॥ स्वात्मतत्त्वं समालम्ब्य कुर्यात्प्रकृतिनाशनम् । तेनैव मुक्तो भवति नान्यथा कर्मकोटिभिः ॥ ८२५ ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहानिः । इसवैषा वैदिकी वाक् ब्रवीति क्लेशक्षत्यामेव जन्मप्रहानिम् ॥
Loading... Page Navigation 1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230