Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 216
________________ सर्ववेदान्तसिमान्तसारसंग्रहः. . २० स्वानुभूती प्रमादो यः स मृत्युन यमस्सताम् ॥ ८८१ अस्मिन् समाधौ कुरुते प्रयास यस्तस्य नैवास्ति पुनर्विकल्पः । सर्वात्मभावोऽप्यमनैव सिध्येत् सर्वात्मभावः खलु केवलत्वम् ॥८८२ सर्वात्मभावो विदुषो ब्रह्मविद्याफलं विदुः । जीवन्मुक्तस्य तस्यैव स्वानन्दानुभवं फलम् ॥ योऽहम्ममेयाद्यसदात्मगाहको अन्थिलयं याति स वासनामयः । समाधिना नश्यति कर्मबन्धः ब्रह्मात्मबोधोऽप्रतिवन्ध इष्यते ॥८८४ एष निष्कण्टकः पन्था मुक्तेब्रह्मात्मना स्थितेः । शुद्धात्मनां मुमुक्षूणां यत्सदेकत्वदर्शनम् ॥ ८८५ तस्मात्त्वं चाप्यप्रमत्तः समाधीन कृत्वा ग्रन्थि साधु निर्दाह्य युक्तः। • निसं ब्रह्मानन्दपीयूषसिन्धौ मज्जन् कीडन्मोदमानो रमस्व॥८८६ योगः. निर्विकल्पसमाधियों वृत्तिःश्चल्यलक्षणा । तमेव योग इत्याहुः योगशास्त्रार्थकोविदाः ॥ . अष्टावङ्गानि. अष्टावङ्गानि योगस्य यमो नियम आसनम् । प्राणायामस्तथा प्रत्याहारश्चापि च धारणा ॥ ध्यानं समाधिरित्येव निगन्ति मनीषिणः। सर्वं ब्रह्मोति विज्ञानात् इन्द्रियग्रामसंयमः ॥ यमोऽयमिति संमोक्तोऽभ्यसनीयो मुहुर्मुहुः । सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ॥ नियमो हि परानन्दो नियमात्कियते बुधैः । मुखेनैव भवेद्यस्मात् अजस्रं ब्रह्मचिन्तनम् ॥ ८८७ ८८८

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230