Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
७००
१८६
सर्ववेदान्तसिवान्तसारसंग्रहः. सङ्गच्छते न वाक्यार्थः तद्विरोधं च वच्मि ते ॥ ६९९ सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वादिभिर्गुणैः । सर्वोत्तमस्ससकामः सससङ्कल्प ईश्वरः ॥ तत्पदार्थस्त्वमर्थस्तु किंचिज्ज्ञो दुःखजीवनः । संसार्ययं तद्गतिको जीवः प्रारूतलक्षणः ॥ कथमेकत्वमनयोः घटते विपरीतयोः। प्रसक्षेण विरोधोऽयं उभयोरुपलभ्यते ॥ विरुद्धधर्माकान्तत्वात् परस्परविलक्षणौ । जीवेशौ वह्नितुहिनौ इव शब्दार्थतोऽपि च ॥ ७०३ प्रसक्षादिविरोधः स्यादिक्ये तयोः परित्यक्ते । श्रुतिवचनविरोधो भवति महान् स्मृतिवचनरोधश्च ॥ ७०४ श्रुखाऽप्यकत्वमनयोः तात्पर्येण निगद्यते । मुहुस्तत्त्वमसीयस्मात् अङ्गीकार्य श्रुतेर्वचः ॥ ७८५ वाक्यार्थत्वे विशिष्टस्य संसर्गस्य च वा पुनः । अयथार्थतया सोऽयं वाक्यार्थो न मतश्श्रुतेः ॥ अखण्डैकरसत्वेन वाक्यार्थश्श्रुतिसम्मतः । स्थूलसूक्ष्मप्रपञ्चस्य सन्मात्रत्वं पुनःपुनः ॥ दर्शयित्वा सुषुप्तौ सत् ब्रह्माभिन्नत्वमात्मनः । उपपाद्य संदेकत्वं प्रदर्शयितुमिच्छय ॥ ऐतदात्म्यमिदं सर्व इत्युक्यैव सदात्मनोः । ब्रवीति श्रुतिरेकत्वं ब्रह्मणोऽद्वैतसिद्धये ॥ सति प्रपञ्चे जीवे वाऽद्वैतत्वं ब्रह्मणः कुतः अतस्तयोरखण्डत्वं एकत्वं श्रुतिसम्मतम् ॥ विरुद्धांशपरियागात् प्रत्यक्षादिर्न बाधते।।
७०७
Loading... Page Navigation 1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230