Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
ier
सर्ववेदान्तासवान्तसारसंग्रहः.
__शिष्यःस्यात्तत्त्वंपदयोस्स्वामिन् अर्थः कतिविधो मतः । पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः ॥ ६७९ वाच्यैकत्वविवक्षायां विरोधः कः प्रतीयते । लक्ष्यार्थयोरभिन्नत्वे स कथं विनिवर्तते ॥ ६८० एकत्वकथने का वा लक्षणाऽत्रोररीकृता । एतत्सर्वं करुणया सम्यक्त्वं प्रतिपादय ॥ ६८१ श्रीगुरुः
तत्त्वंपदार्थः. शृणुष्वावहितो विद्वन् अद्य ते फलितं तपः । वाक्यार्थश्रुतिमात्रेण सम्यक् ज्ञानं भविष्यति ॥ यावन्न तच्चंपदयोः अर्थस्सम्यग्विचार्यते । तावदेव नृणां बन्धो मृत्युसंसारलक्षणः ॥ अवस्था सच्चिदानन्दाखण्डैकरसरूपिणी। मोक्षस्सिद्धयति वाक्यार्थापरोक्षज्ञानतस्सताम् ॥ वाक्यार्थ एव ज्ञातव्यो मुमुक्षोर्भवमुक्तये । तस्मादवहितो भूत्वा शृणु वक्ष्ये समासतः ॥ अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः । वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥
तत्पदार्थः. वाक्ये तत्त्वमसीसत्र विद्यते यत्पदत्रयम् । तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥
Loading... Page Navigation 1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230