Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
. १८६ आधारभूतं यदखण्डमायं शुद्धं परं ब्रह्म सदैकरूपम् । सन्मात्रमेवास्वथ नो विकल्पः सतः परं केवलमेव वस्तु ॥ ६६८ एकश्चन्द्रस्सद्वितीयो यथा स्यात् दृष्टे दोपादेव पुंसस्तथैकम् । ब्रह्मास्येतद्बुद्धिदोषेण नाना दोषे नष्टे भाति वस्त्वेकमेव ॥ ६६९ रजोः स्वरूपाधिगमे न सर्पधीः रज्ज्वां विलीना तु यथा तथैव । ब्रह्मावगसा तु जगत्प्रतीतिः तत्रैव लीना तु सह भ्रमेण ॥ ६७० भ्रान्सोदितद्वैतमतिप्रशान्या सदैकमेवास्ति सदाऽद्वितीयम् । ततो विजातीयकृतोऽत्रभेदो न विद्यते ब्रह्मणि निर्विकल्पे॥ ६७१ यदाऽस्त्युपाधिस्तदभिन्न आत्मा तदा सजातीय इवावभाति । स्वप्नार्थतस्तख्य पात्मकत्वात् तदप्रतीतौ स्वयमेव चात्मा । ब्रह्मैक्यतामेति पृथक भाति ततस्सजातीयकृतो न भेदः ॥ ६७२ घटाभावे घटाकाशी महाकाशो यथा तथा । उपाध्यभावे त्वात्मैप स्वयं प्रौब केवलम् ॥ पूर्ण एव सदाकाशो घ? सत्यप्यससपि । नित्यपूर्णस्य महतो विच्छेदः केन सिद्धयति ॥ ६७४ अच्छिन्नीश्छन्नवद्भाति पामराणां घटादिना । ग्रामक्षेत्राद्यवधिभिः भिन्नैव वसुधा यथा ॥ ६७५ तथैव परमं ब्रह्म महतां च महत्तमम् । परिच्छिन्नमिवाभाति भ्रान्सा कल्पितवस्तुना ॥ तस्माद्ब्रह्मात्मनोः भेदः कल्पितो न तु वास्तवः । अत एव मुहुश्श्रुयाऽप्येकत्वं प्रतिपाद्यते ॥ ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये । प्रसक्षादिविरोधेन वाच्ययोर्नोपयुज्यते । तत्त्वंपदार्थयोरैक्यं लक्ष्ययोरेव सिद्धयति ॥
Loading... Page Navigation 1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230