Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
सत्त्वचित्वानन्दतादि स्वरूपमिति निश्चितम् । अत एव सजातीयविजातीयादिलक्षणः || भेदो न विद्यते वस्तुन्यद्वितीये परात्मनि । प्रपञ्चस्यापवादेन विजातीयकृता भिदा । नेष्यते तत्प्रकारं ते वक्ष्यामि शृणु सादरम् । अहेर्गुणविवर्तस्य गुणमात्रस्य वस्तुतः ॥
६६०
विवर्तस्यास्य जगतः सन्मत्रत्वेन दर्शनम् । अपवाद इति प्राहुः अद्वैतमदर्शिनः || व्युत्क्रमेण तदुत्पत्तेः द्रष्टव्यं सूक्ष्मबुद्धिभिः । प्रतीतस्यास्य जगतः सन्मात्रत्वं सुयुक्तिभिः ॥ चतुर्विधं स्थूलशरीरजातं तद्भोज्यमन्नादि तदाश्रयादि । ब्रह्मान्डमेतत्सकलं स्थवि ईक्षेत पञ्चीकृतभूतमात्रम् ॥ ६६१ यत्कार्यरूपेण यदीक्ष्यते तत् तन्मात्रमेवात्र विचार्यमाणे । मृत्कार्यभूतं कलशादि सम्यक् विचारितं सन्न मृदो विभिद्यते॥६६२ अन्तर्बहिश्चापि मृदेव दृश्यते मृदो न भिन्नं कलशादि किंचन । ग्रीवादिमद्यत्कलशं तदित्थं न वाच्यमेतच्च मृदेव नान्यत् ॥ ६६३ स्वरूपतस्तत्कलशादिनाम्ना मृदेव मूढैरभिधीयते ततः । नानोहि भेदो न तु वस्तुभेदः प्रदृश्यते तत्र विचार्यमाणे ॥ ६६४ तस्माद्धि कार्य न कदापि भिन्नं स्वकारणादस्ति यतस्ततोऽङ्ग । यद्भौतिकं सर्वमिदं तथैव तद्भूतमात्रं न ततोऽपि भिन्नम् ॥ ६६५ तच्चापि पञ्चीकृतभूतजातं शब्दादिभिः स्वस्वगुणैश्चसार्धम् । वपूंषि सूक्ष्माणि च सर्वमेतत् भवन्सपञ्चीकृतभूतमात्रम् || ६६६ तदप्यपञ्चीकृतभूतजातं रजस्तमस्सत्त्वगुणैश्च सार्धम् ।
अव्यक्तमात्रं भवति स्वरूपतः साभासमव्यक्तमिदं स्वयं च ॥ ६६७
१८२
६५६
६५७
६५८
६५९
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230