Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
७०७
अत्र शोणो धावतीति वाक्यवन्न प्रवर्तते ॥ अजहल्लक्षणा वाऽपि साऽजहल्लक्षणा यथा । गुणस्य गमनं लोके विरुद्धं द्रव्यमेन्तरा ॥ अतस्तमपरियज्य तद्गुणाश्रयलक्षणः । लक्ष्यादिर्लक्ष्यते तत्र लक्षणाऽसौ प्रवर्तते ॥ . वाक्ये तत्त्वमसीसत्र ब्रह्मात्मैकत्वबोधके । परोक्षत्वापरोक्षत्वादिविशिष्टचिंतोयोः ॥ एकत्वरूपवाक्यार्थो विरुद्धांशाविवर्जनात् । . न सिध्यति यतस्तस्मात् नाजहल्लक्षणा मता ॥ ७२६ तत्पदं त्वंपदं चापि स्वकीयार्थविरोधनम् । . अंशं सम्यक्परियज्य स्वाविरुद्धांशसंयुतम् ॥ तदर्थं वा त्वमर्थ वा सम्यग्लक्षयतः स्वयम् । भागलक्षणया साध्यं किमस्तीति न शङ्कयताम् ॥ ७२८ अविरुद्धं पदार्थान्तरांशं स्वांशं च तत्कथम् । एकं पदं लक्षणया संलक्षयितुमर्हति ॥ पदान्तरेण सिद्धायां पदार्थप्रमितो स्वतः ।। तदर्थप्रसयापेक्षा पुनर्लक्षणया कुतः ॥ तस्मात्तत्त्वमसीसत्र लक्षणा भागलक्षणा । वाक्यार्थसत्त्वाखैण्डकरसतासिद्धये मता ॥ भागं विरुद्धं संसज्याविरोधो लक्ष्यते यदा । सा भागलक्षणेसाहुः लक्षणज्ञा विचक्षणाः ॥ ७३२ सौश्यं देवदत्त इति वाक्यं वाक्यार्थ एव वा । देवदत्तैक्यरूपस्ववाक्यार्थानवबोधकम् ॥ देशकालादिवैशिष्टयं विरुद्धांशं निरस्य च ।
-
Loading... Page Navigation 1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230