Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
चतुर्विधं भूतजातं तत्तज्जातिविशेषतः । नैकधीविषयत्वेन पूर्ववयष्टिरिष्यते ॥
साभासव्यष्टयुपहितं तत्तादात्म्यमुपागतम् । चैतन्यं विश्व इसाहुः वेदान्तनय कोविदाः ॥ विश्वोस्मिन् स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति । यस्तो विश्व इति नाम्ना सार्थो भवययम् ॥ अन्नमयकोशः.
व्यष्टिरेषाsts विश्वस्य भवति स्थूलविग्रहः । उच्यतेऽन्नविकारित्वात् कोशोन्नमय इसयम् ॥ देहोऽयं पितृभुक्तान्नविकाराच्छुक्कशोणितात् । जातः प्रवर्धतेऽनेन तदभावे विनश्यति ॥ तस्मादन्नविकारित्वेनायमन्नमयो मतः । आच्छादकत्वादेतस्याप्यः कोशवदात्मनः ॥
सौधे महाराज saraayः ।
संसेव्यमानो विषयोपभोगान्
१६५
उपाधिसंस्थो बुभुजेऽयमात्मा ||
ज्ञानेन्द्रियाणि निर्जदैवतचोदितानि कर्मेन्द्रियाण्यपि तथा मनआदिकानि ।
४३९
४४०
४४९
४४२
४४३
आत्मनः स्थूलभोगानां एतदायतनं विदुः । शब्दादिविषयान् भुजे स्थूलान् स्थूलात्मनि स्थितः ॥ ४४५ बहिरात्मा ततः स्थूलभोगायतनमुच्यते । इन्द्रियैरुपनीतानां शब्दादीनामयं स्वयम् । देहेन्द्रियमनोयुक्तः भोक्तेयाहुर्मनीषिणः ॥ Careereadie देहे
४४४
४४६
४४७
iy-21
Loading... Page Navigation 1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230