Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
एतत्संशयजातं मे हृदयग्रन्थिलक्षणम् । छिन्धि युक्तिमहाखनधारया कृपया गुरो ॥
गुरुःअतिसूक्ष्मतरः प्रश्नः तवायं सदृशो मतः । सूक्ष्मार्थदर्शनं सूक्ष्मबुद्धिष्वेव मदृश्यते ॥
णु वक्ष्यामि सकलं यद्यत्पृष्टं त्वयाऽधुना । रहस्यं परमं सूक्ष्मं ज्ञातव्यं च मुमुक्षुभिः ॥
शून्यवादनिरासः.
बुद्धयादि सकलं सुप्तौ अनुलीय स्वकारणे । 'अव्यक्ते वटवीजे तिष्ठत्यविकृतात्मना || तिष्ठत्येव स्वरूपेण न तु शून्यायते जगत् । कचिदङ्कुररूपेण कचिद्वीजात्मना वटः ॥ कार्यकारणरूपेण यथा तिष्ठसदस्तथा । अव्याकृतात्मनाऽवस्थां जगतो वदति श्रुतिः ॥
सुषुप्तयादिषु तद्भेदं तर्ह्यव्याकृतमिससौ । इममर्थमविज्ञाय निर्णीतं श्रुतियुक्तिभिः ॥
जगतो दर्शनं शून्यं इति प्राहुरतद्विदः । नासतस्त उत्पत्तिः श्रूयते न च दृश्यते । उदेति नरशृङ्गात्किं खपुष्पात्किं भविष्यति ॥ प्रभवति न हि कुम्भोऽविद्यमानो मृदश्चेत्
प्रभवतु सिकताया वाऽथ वा वारिणो वा । न हि भवति च ताभ्यां सर्वथा कापि तस्मात् यत उदयति योऽर्थोऽस्त्यत्र तस्य स्वभावः ॥
१७३
५६२
५६३
५६४
५६५
५६६
५६७
५६८
५६९
५७०
Loading... Page Navigation 1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230