Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
१४४
तद्वत्त्वयाऽप्यात्मन उक्तमेतत् जन्माप्ययव्याधिजरादिदुःखम् । मृषैव सर्व भ्रमकल्पितं ते सम्यग्विचार्यात्मनि मुञ्च भीतिम्॥ २६८ भवाननात्मनो धर्मान् आत्मन्यारोप्य शोचति । तदज्ञानकृतं सर्वं भयं सक्त्वा सुखी भव ॥
शिष्य :
सर्ववेदान्तासिद्धान्तसारसंग्रहः.
-
श्रीमद्भिरुक्तं सकलं मृषेति दृष्टान्त एव ह्युपपद्यते तत् । दाष्टन्तिकेनैव भवादिदुःखं प्रसक्षतस्सर्वजनप्रसिद्धम् ॥ प्रत्यक्षेणानुभूतार्थः कथं मिथ्यात्वमर्हति । चक्षुषो विषयं कुम्भं कथं मिथ्या करोम्यहम् ॥ विद्यमानस्य मिथ्यात्वं कथं नु घटते प्रभो । प्रत्यक्षं खलु सर्वेषां प्रमाणं प्रस्फुटार्थकम् ॥ मर्सस्य मम जन्मादिदुःखभाजोल्पजीविनः । ब्रह्मत्वमपि नियत्वं परमानन्दता कथम् ॥ क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः । आत्मन्यनात्मधर्माणां आरोपः क्रियते कथम् ॥ किमज्ञानं तदुत्पन्नभयत्यागोऽपि वा कथम् । किमु ज्ञानं तदुत्पन्नसुखप्राप्तिश्च वा कथम् ॥ सर्वमेतद्यथापूर्व करामलकवत्स्फुटम् । प्रतिपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥ श्रीगुरु :
२६९
२७०
२७१
२७२
२७३
२७४
२७५
२७६
धन्यः कृतार्थस्त्वमहो विवेकः शिवप्रसादस्तव विद्यते महान् । विसृज्य तु प्राकृतलोकमार्ग ब्रह्मावगन्तुं यतसे यतस्त्वम्॥ २७७ शिवप्रसादेन विना न सिद्धि: शिवप्रसादेन विना न बुद्धिः । शिवप्रसादेन विना न युक्तिः शिवप्रसादेन विना न मुक्तिः ॥ २७८
Loading... Page Navigation 1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230