Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 170
________________ सर्ववेदान्तसिदान्तसारसंग्रहः. ४०१ ४०२ . पञ्चीकरणम्. खादीनां भूतमेकैकं सममेव द्विधा द्विधा । विभज्य भागं तत्राद्यं सक्त्वा भागं द्वितीयकम् ॥ ३९८ चतुर्धा सुविभज्याथ तमेकैकं विनिक्षिपेत् । चतुर्णा प्रथमे भागे क्रमेण स्वार्धमन्तरा ॥ ततो व्योमादिभूतानां भागाः पञ्च भवन्ति ते। स्वस्वार्धभागेनान्येभ्यः प्राप्तं भागचतुष्टयम् ।। संयोज्य स्थूलतां यान्ति व्योमादीनि यथाक्रमम् । अमुष्य पञ्चीकरणस्याप्रामाण्यं न शङ्कयताम् ॥ उपलक्षणमस्यापि तत्त्रिरऽत्करणश्रुतिः । पञ्चानामपि भूतानां श्रूयतेऽन्यत्र संभवः ॥ ततः प्रामाणिकं पञ्चीकरणं मन्यतां बुधैः । प्रत्यक्षादिविरोधस्स्यात् अन्यथा क्रियते यदि ॥ आकाशवाय्बोधर्मस्तु वढ्यादावुपलभ्यते । यथा तथाऽऽकाशवाय्वोः नानयादर्धर्म ईक्ष्यते ॥ अतोप्रामाणिकमिति न किंचिदपि चिन्यतां । खांशस्याप्तिश्च खव्याप्तिर्विद्यते पावकादिषु । तेनोपलभ्यते शब्दः कारणस्यातिरेकतः । तथा नभस्वतो धर्मोप्यनयादावुपलभ्यते ॥ ४०६ न तथा विद्यते व्याप्तिः वह्नयादेः खनभस्वतोः । सूक्ष्मत्वादंशकव्याप्तः। तद्धर्मो नोपलभ्यते ॥ कारणस्यानुरूपेण कार्य सर्वत्र दृश्यते । तस्मात्मामाण्यमेष्टव्यं बुधैः पञ्चीकृतेरपि ॥ ४०८ ४०४ ४०५ ४०७

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230