Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः. रजस्तमोभ्यां मलिनं त्वशुद्धं अज्ञानजं सत्त्वगुणन रिक्तम् । मनस्तमोदोषसमन्वितत्वात् जडत्वमोहालसताप्रमादैः ॥ तिरस्कृतं सन्न तु वेत्ति वास्तवं पदार्थतत्त्वं ह्युपलभ्यमानम् ॥३५९ रजोदोषैर्युक्तं यदि भवति विक्षेपकगुणैः
प्रतीपैः कामाद्यैरनिशमभिभूतं व्यथयति । कथंचित्सूक्ष्मार्थावगतिमदपि भ्राम्यति भृशं
मनोदीपो यद्वत् प्रबलमरुता ध्वस्तमहिमा ॥ ३६० ततो मुमुक्षुर्भवबन्धमुक्यै रजस्तमोभ्यां च तदीयकार्यैः । वियोज्य चित्तं परिशुद्धसत्त्वं प्रियं प्रयत्नेन सदैव कुर्यात् ॥३६१
गर्भावासजनिप्रणाशनजराव्याध्यादिषु प्राणिनां . यदुःखं परिदृश्यते च नरके तचिन्तयित्वा मुहुः । . दोषानेव विलोक्य सर्वविषयेष्वाशां विमुच्याभितः चित्तग्रन्थिविमोचनाय मुमतिस्सत्त्वं समालम्बताम् ॥३६२
चित्तप्रसादहेतुः. यमेषु निरतो यस्तु नियमेषु च यत्नतः । विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥ आसुरी सम्पदं सक्त्वा भजेद्यो देवसम्पदम् । मोक्षककाया निसं तस्य चित्तं प्रसीदति ॥ ३६४ परद्रव्यपरद्रोहपरनिन्दापरस्त्रियः । नालम्बते मनो यस्य तस्य चित्तं प्रसीदति ॥ ३६५ आत्मवत्सर्वभूतेषु यस्समत्वेन पश्यति । मुखदुःखं विवेकेन तस्य चित्तं प्रसीदति ॥ ३६६ असन्तं श्रद्धया भक्त्या गुरुमीश्वरमात्मनि । यो भजसनिशं क्षान्तः तस्य चित्तं प्रसीदति ॥
iv-20
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230