Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 165
________________ ३५० सवाच्यते । सर्ववेदान्तासमान्तसारसंग्रहः. विज्ञानमयकोशः. विज्ञानमयकोशस्स्यात् बुद्धिर्ज्ञानेन्द्रियैस्सह । विज्ञानप्रचुरत्वेनाप्याच्छादकतयाऽऽत्मनः ॥ विज्ञानमयकोशोयं इति विद्वद्भिरुच्यते । अयं महानहङ्कारवृतिमान् कर्तृलक्षणः ॥ सर्वसंसारनिर्वोढा विज्ञानमयशब्दभाक् ॥ अहं ममेसेवसदाऽभिमानं देहेन्द्रियादौ कुरुते गृहादौ । जीवाभिमानः पुरुषोऽयमेव कर्ता च भोक्ता च मुखी च दुःखी॥३५२ स्ववासनाप्रेरित एव नियं करोति कर्मोभयलक्षणं च । भुङ्क्ते तदुत्पन्नफलं विशिष्टं सुखं च दुःखं च परत्र चात्र ॥ ३५३ नानायोनिसहस्रेषु जायमानो मुहुर्मुहुः । नियमाणो भ्रमसेव जीवस्संसारमण्डले ॥ मनोमयकोशः. . मनो मनोमयः कोशो भवेत् ज्ञानेन्द्रियैस्सह । प्राचुर्यं मनसो यत्र दृश्यतेऽसौ मनोमयः ॥ चिन्ताविषादहर्षाद्याः कामाद्या अस्य वृत्तयः । मनुते मनसैवैष फलं कामयते बहिः ॥ यतते कुरुते भुले तन्मनस्सर्वकारणम् ॥ मनो ह्यमुष्य प्रवणस्य हेतुः अन्तर्बहिश्चार्थमनेन वेत्ति । शृणोति जिघ्रत्यमुनैव चेक्षते वक्ति स्पृशयत्ति करोति सर्वम् ॥३५७ वन्धश्च मोक्षो मनसैव पुंसां अर्थोप्यनर्थोप्यमुनैव सिद्धयति । शुद्धेन मोक्षो मलिनेन बन्धो विवेकतोऽर्थोऽप्यविवेकतोऽन्यः॥३५८

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230