Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
१२०
सर्ववेदान्तसिद्धान्तसारसंग्रहः. मदोद्धति मान्यतिरस्कृतिं च कामातुरत्वं समयातिलङ्घनम् । तांतां युवसोदितदुष्टचेष्टां विचार्य को वा विरति न याति ॥३१ विरूपतां सर्वजनादवज्ञां सर्वत्र दैन्यं निजबुद्धिहैन्यम् । वृद्धत्वसम्भावितदुर्दशांतां विचार्य को चा विरतिं न याति ॥३२ पित्तज्वराशःक्षयगुल्मशुलश्लेष्मादिरोगोदिततीव्रदुःखम् । दुर्गन्धमस्वास्थ्यमनूनचिन्तां विचार्य को वा विरतिं न याति॥३३ यमावलोकोदितभीतिकम्पमर्मव्यथोच्छासगतीश्च वेदनाम् । प्राणप्रयाणे परिदृश्यमानां विचार्य को वा विरतिं न याति ॥३४ अङ्गारनद्यां तपने च कुम्भीपाकेऽपि वीच्यामसिपत्रकानने । . दूतैर्यमस्य क्रियमाणबाधां विचार्य को वा विरतिं न याति ॥३५ पुण्यक्षये पुण्यकृतो नभस्स्थैः निपासमानान् शिथिलीकृताङ्गान् । नक्षत्ररूपेण दिवश्च्युतान् तान् विचार्य को वा विरतिं न यात॥ वाय्वर्कवहीन्द्रमुखान् सुरेन्द्रान ईशोग्रभीसा ग्रथितान्तरङ्गान् । विपक्षलोकैः परिदयमानान् विचार्य को वा विरतिं न याति॥३७ श्रुसा निरुक्तं सुखतारतम्यं ब्रह्मान्तमारभ्य महामहेशम् । औपाधिकं तत्तु न वास्तवं चेत् आलोच्य को वा विरतिं न याति॥ सालोक्यसामीप्यसरूपतादिभेदस्तु सत्कर्मविशेषसिद्धः । न कर्मसिद्धस्य तु नियतेति विचार्य को वा विरतिं न याति ॥३९ यत्रास्ति लोके गतितारतम्य उच्चावचत्वान्वितमत्र तत्कृतम् । यथेह तद्वत्खलु दुःखमस्तीसालोच्य को वा विरतिं न याति ॥४० को नाम लोके पुरुषो विवेकी विनश्वरे तुच्छसुखे गृहादौ । कुर्यादति नियमवेक्षमाणो वृथैव मोहान्नियमाणजन्तून् ॥ ४१ सुखं किमस्यत्र विचार्यमाणे गृहेऽपि वा योपिति वा पदार्थे । मायातमोऽन्धीकृतचक्षुषो ये त एव मुह्यन्ति विवेकशून्याः ॥४२