Book Title: Shabdarupavali
Author(s): Rushabhchandrasagar
Publisher: Purnanand Prakashan
View full book text
________________
*
कृदन्ता ये तु शब्दाश्च तद्धितान्ताः स्वरूपतः । वर्ण्येऽहं चित्रकाश्चित्ते सयत्नं साधयेत् सदा ||७||
*
१३५
पातु हृत्वा विजित्यादि देववदव्ययं सदा । कः कं कादिष्वैनेवार्थे चित् चनापि प्रयोजयेत् ॥८॥
क्लीबैक - वचनं भूतं भावे भूते त्वकर्मतः । 'जितः कर्मणि भूते हि सृतः गत्यर्थ कर्तरि ॥९॥
क्लीबे भावे हि देवत्वं स्त्रियां च शुक्लता ननु । प्रवक्ष्याम्यथ शब्दास्तु लिङ्गत्रय-धरा वराः ॥ १० ॥ * गच्छत्स दीक्षमाणंच वर्तमाने तु कर्तरि । भावे प्रकाश्यमानं च गम्यमानं च कर्मणि ॥ ११ ॥
७६
* अनैवार्थे - अनिश्चितार्थे इति
कथनीयं भवत्कार्यं स्थातव्यं नीतवन्महत् । पैटीयश्च पॅटिष्ठञ्च शुक्ले तमं पैटौ तरं ॥ १२ ॥ धेनुमवृक्षवत्कर्तृ रूप - साधनिका कृते । शब्द-संग्रह एषः तु कृतो मुनिनयेन्दुना ॥१३॥
શ્લોક નં. ૧૧-૧૨-૧૩ માં શબ્દો નપુ પ્રથમ એ.વ.માં છે. ત્રણે લિંગ સૂચક શબ્દો નપું માં નિર્દેશ કરવાની પરિપાટી ગ્રંથકારોની છે.
नहीं ५४ नं. भेटले ५४, ५, ६ . स्त्री. नपुं. न उभथी भगवा.
X
Jain Education International 2800 P0rate & Personal Use Only www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/07d98ecda9403bd9e3af00d1fb640a3afac914ba49f55ace1e5ad70a56acaf07.jpg)
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 128